पृष्ठम्:रामविजयमहाकाव्यम्.pdf/२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः सर्गः । कल्पपादपसमोऽनुकूलितस्तीव्रवह्निसदृशो बिरोधितः मान्य एव मुनिरेष सर्वथा प्राणिभिर्वसुसुतासुदारकैः ॥३९॥ कौशिकेन सह राघवं मुदा प्रेषयस्व नृप लक्ष्मणान्वितम्। भाविकार्यगुरुताबलेन वै वाक्यतो मम पुनर्विशेषतः॥४०॥ इत्थमब्जजसुतेन राघवो बोधितः कुशिकजे समार्पयत् । राघवौ प्रियतभावपि स्वयं साधवो हि परकार्यसाधवः ॥४॥ तौ नृपोक्तिपरिबद्धकक्षको मस्तकोपरिलसकिरीटको । तूणचापसहितौ विरेजतुर्लोकशोकमिव हर्तुमुद्यतौ ॥४२॥ तौ पितुर्विहितपादसन्नती प्रापतुर्विविधमङ्गलाशिषम् नेत्रजैः सपदि वारिभिहतौ रक्षसामिव कृताभिषेचनौ ॥४॥ अङ्ग्यः समुपविभ्रतस्तयोः श्यामगौरवपुषोरुमानहः । रोजिरेऽश्मचयकण्टकैः समं किं निबद्धकवचा युयुत्सवः।४४॥ आज्ञया पितुस्थानुजग्मतुः कौशिकं विधृतवाणकामुकौ । राघवौं शशधरानुगामिनौ दानवारिगुरुभार्गवाविव ॥१५॥ तौ बलातिबलयोः प्रभावतो विद्ययोः कुशिकनन्दनात्पथि। प्राप्तयोरयनजः श्रमस्तृषा क्षुच्च नाप सुकुमारको कचित् ॥४६॥ पश्य राम किल ताडकाबनं सजितो भव मुनीरितिस्त्विति । लक्ष्मणेन सहितः स कार्मुकं ज्याधिरूढमकरोद्रघूद्वहः॥१७॥ ताडका गिरिदरीसमानना ताडवृक्षजधना कृशोदरी।। निम्ननेत्रकुहराकपालिनी कृत्ययाऽथ सदृशी व्यदृश्यत