पृष्ठम्:रामविजयमहाकाव्यम्.pdf/४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः शृङ्गारितेभीमधिरुह्य रामः सुमित्रिकासूनुकरावलम्बी । जन्यैः सहागान्मिाथिलेश्वरस्य गृहं वरं मण्डपतोरणाङ्कम्४९॥ प्रत्युद्ययौ जन्यजनान् ग्रहीतुं सपर्यया मैथिलभूमहेन्द्रः । पूर्वापरौ तोयनिधी व सेने तयोरभूतां मिलिते हि राज्ञोः॥५०॥ साकेतनाथेन नृपो मिलित्वा यथोचितं जन्यजनैः समंच। स्पर्शं च रामेण स कारयित्वा जनाश्रयस्याशु सुदं जगाम ५१॥ पूर्वोपक्लृप्तामुपकारिकां तं ससैन्यमावास्य महीपतिं सः । समग्रशक्तिर्नृवरोपयोग्यान प्रयापयामास बरोपचारान् ॥५२॥ रामं समानीय चतुष्कमध्ये समर्प्य वासोयुगमादरेण । तस्मै नृपो विष्टरपूर्वपूजां समादिदेशैकमनाः सदारः॥५३॥ सीतामलङ्कारविभूषिताङ्गी समीपमानाय्य सुगात्रयष्टिम् । हस्तंसुतायाः स वरस्य हस्ते सकङ्कणेऽकणिनं युयोज ५४|| शङ्खेन दूर्वाम्बुफलान्वितेन ददौ स रामाय सदक्षिणां ताम् । नागान् सहस्रं मुशलोरुदन्तान रथांश्च शैक्मानियुतं सदश्वान।। दासीसहस्रं समलङ्कृतञ्च तथैव दासान् समलकृताङ्गान् रौक्माणि पात्राणि सुवर्णमुद्राः । सहस्रशो गा महिषीमहाङ्गान् ॥ ५६ ॥ तत्सारदानान्न ददौ धरित्री स कूकुदत्वान्मिथिलाधिराजः। सारप्रदाने फलमीरितं स्यादसारदाने मुनिभिर्यतो न ||