पृष्ठम्:रामायणमञ्जरी.pdf/१३६

पुटमेतत् सुपुष्टितम्
१२७
रामायणमञ्जरी ।


विषमे वर्तमानं तं विहस्योवाच राघवः ।
विभूतिस्ते क्षयं याता पापमेवाक्षयं पुनः ॥ ५९३ ॥
बत वाताकुलाश्वत्थदललोलाः खलश्रियः ।
शरीरशेषतां यातो यद्भवान्रक्षसां विभुः ॥ ५९४ ॥
न रथो न गजो नाश्वो न मित्त्राणि न मन्त्रिणः ।
न बान्धवा वा तिष्ठन्ति पर्यन्ते सुकृतादृते ॥ ५९५ ॥
कानि कानि न मिन्त्राणि स्निग्धाः के के न बान्धवाः ।
संपद्व्यतिकरे पुंसां के न नाम निरन्तराः ॥ ५९६ ॥
स्फुरन्ति तावदैश्वर्यकुसुमप्रकराः पुनः ।
सर्वसंमार्जनी यावन्नोदेति कलुषा मतिः ॥ १९७ ॥
अधुना तनुशेषोऽसि क्व नु ते ते पदानुगाः ।
स्वार्जितान्येव कर्माणि प्रेयान्त्येव सहायताम् ॥ ६९८ ॥
यत्त्वया मुनयः पाप भक्षिताः क्षणदाचर ।
तदेवाद्य पुरः सर्वं पातकं तव धावति ॥ १९९ ॥
नीचानां दुःसहायानामैश्वर्यक्रूरकर्मणाम् ।
स्वप्नदृष्टमिवाशेषं प्रयाति स्मृतिशेषताम् ॥ ६०० ॥
धर्मद्विषः प्रवृद्धस्य दुर्वृत्तस्य प्रमादिनः ।
त एते मद्भुजोत्सृष्टा गुरवो गुरवः शराः ॥ ६०१ ॥
राघवेणेत्यभिहिते खरः क्रोधाकुलोऽवदत् ।
प्राकृतान्राक्षसान्हत्वा मूर्ख मिथ्या प्रगल्भसे ॥ ६०२ ॥
अहो मोहादहंकारक्षीबः खलु विकथ्यसे ।
भवन्ति महतामेव संपदो विपदस्तथा ॥ ६०३ ॥
अनया गिरिघातिन्या गदया वज्ज्रवेगया ।
शिरश्चतुरजिह्वस्य तव यातु सहस्रधा ॥ ६०४ ॥
इत्युक्त्वास्मै गदां घोरां प्राहिणोत्कीर्णपावकाम् ।


१. विभूतयः' शा०. २. 'प्रभुः' ख. ३. 'गच्छन्त्यन्ते' ख. ४. 'तवैते', 'एते ते' इति वा स्यात्.