पृष्ठम्:रामायणमञ्जरी.pdf/१६८

पुटमेतत् सुपुष्टितम्
१५९
रामायणमञ्जरी ।


सरत्नहेमसंनाहाः पिशाचवदनाः स्वराः ।
एते क्षितौ निपतिता मेघाः सेन्द्रायुधा इव ॥ १००३ ॥
रथाक्षमात्राः कस्येमे मृत्युदण्डोपमाः शराः ।
अमानुषं महाद्धं भग्नाश्च कथयन्ति ये ॥ १००४ ॥
इह त्रस्तकुरङ्गाक्षी सा नूनं मम जीवितम् ।
विजित्य राक्षसं युद्धे राक्षसेनैव भक्षिता ॥ १००५ ॥
लावण्यस्य विलासस्य गुणानां मन्मथस्य च ।
एकत्र क्व तु तत्तुल्यसंगमो भविता पुनः ॥ १००६ ॥
क्व नु सा गजगामिन्या मदलीलालसा गतिः ।
विलासे राजहंसानामुपदेशोपयोगिनी ॥ १००७ ॥
पाणिपल्लविनी तस्यास्तारुण्यतरुमञ्जरी ।
क्व सा विलासवसतिः स्तनस्तबकिता तनुः ॥ १००८ ॥
मृणालवल्लीमसृणे क्व ते भुजलते तनोः ।
यत्पुरा क्रियते कोऽपि कराभ्यां कमलभ्रमः ॥ १००९ ॥
क्व तन्मनःशिलोल्लेखलीलातिलकलाञ्छनम् ।
वदतं नवलावण्यनिधानमिव मुद्रितम् ॥ १०१० ॥
तस्याः स्मितच्छटाचन्द्रकलालावण्यतस्करी ।
क्व सा मूर्तिः स्मरस्येव शृङ्गारोद्यानकौमुदी ॥ १०११ ॥
शोणाधरांशवस्तस्या बिम्बबन्धूकबन्धवः ।
रागसागरसंजाताः क्व ते विद्रुमपल्लवाः ॥ १०१२ ॥
मनःप्रसादविषदाः क्व ते चारुदृशो दृशः ।
विवलल्लीनरत्नाङ्काः सुधावीचिच्छटा इव ॥ १०१३ ॥
कामकार्मुकभङ्गिन्यो भ्रूविलासकलाः क्व ताः ।
नासावंशालिकच्छत्त्रे लीलाकुवलयस्रजः ॥ १०१४ ॥


१. 'एकता' शा०. २. 'किनी' शा०. ३. 'यत्परः' क. ४. 'कीर्तिः'शा०. ५. 'मानं' शा०.