पृष्ठम्:रामायणमञ्जरी.pdf/१९८

पुटमेतत् सुपुष्टितम्
१८९
रामायणमञ्जरी ।


प्रशातपतिता घर्षबिन्दुभिः सहतारकाः ।
विद्युद्दीपैर्जलधराः समन्वेष्टुमिवोद्यताः ॥ ८ ॥
महिषाः पल्वलोत्तीर्णा वर्षाक्षालितकर्दमाः ।
क्षितौ बाल्यान्निपतिताश्चेरुर्मेघसुता इव ॥ ९ ॥
द्विपाः सभृङ्गदंष्ट्राग्रभिन्नसंसक्तपुष्कराः ।
बभ्रमुर्वर्षकलुषा मूर्ताः पद्माकरा इव ॥ १० ॥
कष्टं विदलितोऽस्माभिः संमदे पतितः शशी ।
इत्येव मेघाश्चक्रन्दुः फुल्लामालोक्य केतकीम् ॥ ११ ॥
कृत्वाभिसारिका धौतनेत्राञ्जनवृताननाः ।
प्रययुश्चन्द्रविद्वेषाद्वैरपानमिवाम्बुदाः ॥ १२ ॥
खे बभ्राम बलाकाली दिग्वधूहसितच्छटा ।
मेघनष्टमिवान्वेष्टुं निशानाथं कुमुद्वती ॥ १३ ॥
श्यामां कदम्बकुसुमसितां पीनपयोधराम् ।
प्रौढां प्रावृषमालोक्य रामः सौमित्त्रिमब्रवीत् ॥ १४ ॥
दिवाकरकरापीतं देवानाममृतं परम् ।
एते वर्षन्ति विषदा जलदा विषसंहतिम् ॥ १५ ॥
निम्नोन्नतसमीभूते सलिलैः स्थगिताः पथि ।
प्रोषितानां प्रियासङ्गा जयोद्योगाश्च भूभृताम् ॥ १६ ॥
मेघजालेन संरुद्धः शोकेनाहमिवांशुमान् ।
न दृश्यते शशिकला जानकीव सितस्मिता ॥ १७ ॥
एष फुल्लार्जुनः श्रीमान्कदम्बरुचिरो गिरिः।
अभिषिक्तोऽम्बुदैः स्निग्धैः सुग्रीव इव शोभते ॥ १८ ॥
भान्तिमेघाम्बुसंसिक्तास्तमालकबरीभराः ।
रजोविमुक्ताः ककुभः स्नेहस्नाता इवाङ्गनाः ॥ १९ ॥
कालः कालः प्रिया दूरे मार्गाश्च जलनिर्गमाः ।
चिरं न सहते चेतः किमन्यज्जीवितं गतम् ॥ २० ॥


१. 'प्रसाद' शा०. २. 'द्ययुः शा०. ३. 'भूताना' शा..