पृष्ठम्:रामायणमञ्जरी.pdf/२१३

पुटमेतत् सुपुष्टितम्
२०४
काव्यमाला ।


इत्यादरेण सानन्दं ब्रुवाणे रघुनन्दने ।
अपारः कपिसैन्याब्धिरपरोऽपि समाययौ ॥ २०१॥
बालार्कवर्णैर्हेमाभैः शरवर्णैः शशिप्रभैः ।
कोटिसहस्रैर्दशभिर्मेरुकन्दरवासिभिः ॥ २०२ ॥
वीरः शतबलिर्नाम कपिः श्रीमानदृश्यत ।
पिता सुषेणस्तारायाः कोटीनां कोटिभिर्वृतः ॥ २०३ ॥
समाययौ जगद्व्यापी सुमेरुरिव जङ्गमः ।
पिता हनुमतः श्रीमान्केसरी स्फारकेसरः ॥ २०४ ॥
गवाक्षः पनसो धीमान्सन्नादः शरभो गजः ।
रुमण्वानृषभो वीरो गवयो गन्धमादनः ॥ २०५ ॥
वीरौ च मैन्दद्विविदौ कोटीनां कोटिभिर्वृतः ।
मेघागममिवाकाले दर्शयन्तः समाययुः ॥ २०६॥
वीरः पद्मसहस्रेण वृतः शङ्कुशतेन च ।
युवराजोऽङ्गदः श्रीमान्प्रत्यदृश्यत दुर्जयः ॥ २०७ ।।
वृतः कोटीसहस्राभ्यां तारस्तारानुजो वली ।
हनुमांश्च महाभागः सैन्यानां प्रस्थितः पुरः ॥ २०८ ॥
इन्द्रजानुः कपिवरः कपिकोट्या वृतो वरः ।
वृतो द्वादशकोटीभिर्वीरो दधिमुखः कपिः ॥ २०९ ॥
वृतः खर्वसहस्रेण कुमुदः कुमुदप्रभुः ।
एकविंशतिकोटीनामीश्वरश्च दरीमुखः ॥ २१० ॥
विजयो दुन्दुभो रम्भः संपाती जाम्बवान्नलः ।
शतार्चिः शरगुल्मश्च वेगदर्शी महाहनुः ॥ २११ ॥
सुनेत्रोल्कामुखौ चेति वानराः कामरूपिणः ।
प्रत्यदृश्यन्त शैलाभाः प्रकम्पगुरवो भुवः ॥ २१२ ॥


१. 'पद्मकोट्या समावृतः शा..