पृष्ठम्:रामायणमञ्जरी.pdf/२१६

पुटमेतत् सुपुष्टितम्
२०७
रामायणमञ्जरी।


देहान्तकाले पश्यन्ति तान्वृक्षान्सर्वजन्तवः ।
पितृलोकस्ततो घोरः कान्ता यमपुरी ततः ।। २३९ ॥
यस्यां कनकवैडूर्यस्तम्भभूरिप्रभां सभाम् ।
धर्मासनगतः श्रीमानध्यास्ते भगवान्यमः ॥ २४० ॥
महर्षेः पुण्यतपसस्तृणाङ्गेराश्रमस्ततः ।
कल्पवृक्षैः परिवृतः स्वर्गेणोपेत्य सेवितः ॥ २४१ ॥
विचित्य ज्ञायतां तूर्णं देशेष्वेतेषु मैथिली ।
अतः परमनालोकमसूर्यमजनं जगत् ।। २४२ ॥
मासोऽस्मिन्नवधिः कार्ये वध्यो मे तद्व्यतिक्रमी ।
हनुमत्स्कन्धविन्यस्तं रामकार्यमिदं महत् ।। २४३ ।।
ममावश्यं सफलतां यशसा सह यास्यति ।
सुग्रीवस्येति वचनं दृशैकविनिवेशितम् ।। २४४ ॥
श्रुत्वा रामः प्रियालाभे बबन्धाशां हनूमति ।
स तस्मै निजनामाङ्कं प्रत्ययाय मृगीदृशः ।। २४५ ॥
पिङ्गरत्नप्रभासङ्गैर्विततारामुलीयकम् ।
वायुपुत्रस्तदादाय सहाङ्गादपुरःसरैः ।
प्रणम्य रामसुग्रीवौ प्रययौ दक्षिणां दिशम् ॥ २४६ ॥
इत्यङ्गुलीयकदानम् ॥ ६॥
ततः सुषेणं सुग्रीवः श्वशुरं सैन्यनायकम् ।
उवाचान्विष्यतामाशा सीतार्थे पश्चिमा त्वया ॥ २४७ ॥
स्वराष्ट्राभीरवाह्लिकामद्रशूर्पानकादिषु !
पुन्नागकेतकवने शङ्खतालीवनेषु च ॥ २४८ ॥
सिन्धुकेकयकौ वीरसृञ्जयेषु महोदधौ ।
मरीचिपत्तने पुण्ये सिन्धुद्वीपे जले स्थले ।। २४९ ।।
कन्दरासु सुमेरोश्च सिन्धुसागरसंगमे ।
शतशृङ्गे गिरौ सिंहैः सपक्षैरुत्कटैर्वृते ॥ २५० ।।


१. 'दृशैव विनिवेदितम् शा०. २. शृङ्गनाडीवनेषु च शा०.