पृष्ठम्:रामायणमञ्जरी.pdf/२१७

पुटमेतत् सुपुष्टितम्
२०८
काव्यमाला।


स्त्रीराज्ये मरुदेशेषु पुण्ये पञ्चनदे ततः ।
काश्मीरमण्डले तक्षशिलायां शाकले पुरे ॥ २५१ ।।
आरट्टबाह्लिकाम्बोजखशचीनवनेषु च ।
मणिमत्पर्वतोद्देशे पश्चिमाब्धौ तथा परे ।। २५२ ॥
पारियात्रस्य शिखरे गन्धर्वगणदुर्जये ।
समुद्रपादसंजाते चक्रवर्त्यचलोत्तमे ॥ २५३ ॥
यत्र चक्रं सहस्रारं दृश्यते वज्रमण्डलम् ।
सहस्रावर्तकलिले यस्मिन्देशे जनार्दनः ॥ २५४ ॥
हत्वा पञ्चजनं तीव्रं हयग्रीवं च दुःसहम् ।
अवाप पाञ्चजन्याख्यं शङ्खं चक्रं च दीप्तिमत् ॥ २५५ ।।
चराहशैले विपुले तस्मिन्प्राग्ज्योतिषे पुरे ।
यस्मिन्स नरको नाम घोरो वसति दानवः ॥ २५६ ॥
ततः सहस्रधाराङ्के गिरौ हेमद्रुमेषु च ।
पर्वतानां सहस्रेषु हेमवल्लीतृणेषु च ॥ २५७ ।।
अद्रेः कनकशृङ्गस्य शेखरे भास्करप्रभे।
रत्नप्रासादभवने वरुणेन कृतास्पदे ॥ २५८ ॥
हेमताले च विपुले शैलाभे स्कन्दशेखरे ।
अस्ताचले सहस्रांशुतापप्रोद्भूतपावके ।। २५९ ॥
द्रष्टव्या रावणहृता भवता जनकात्मजा ।
एतावान्दृश्यते लोको निरालोकस्ततः परः ॥ २६० ॥
जानकीविचये मासः सर्वेषामवधिर्मतः ।
इत्युक्त्वा कपिभूपालः सुषेणं पश्चिमां दिशम् ॥ २६१ ॥
विसृज्याग्रे शतवलं प्रोवाच हरियूथपम् ।
उत्तरां त्वमितो गत्वा दिशं धनदपालिताम् ॥ २६२ ॥
विचित्य सानुगस्तूर्णं जानीहि जनकात्मजाम् ।
तङ्गनानृषिकान्म्लेच्छांस्तुक्खारान्रमणाञ्छकान् ॥ २६३ ॥


१. 'कानने वने' शा० शोधितः, क-पुस्तके च. २. 'नीच' ख. ३. 'तुरुष्का' शा०.