पृष्ठम्:रामायणमञ्जरी.pdf/२१८

पुटमेतत् सुपुष्टितम्
२०९
रामायणमञ्जरी।


दरदाञ्शैलकुञ्जांश्च दिव्यं धाम हिमाचलम् ।
देवदारुवनोपेतं भूर्जलोभ्रकुटाचितम् ॥ २६४ ॥
कालशैलं हेमगर्भं भूधरं च सुदर्शनम् ।
दिव्यं देवसमं नाम गिरिधातुरसाकरम् ॥ २६५ ॥
असश्चाभूतसंचारं खं नदीनदवर्जितम् ।
शतयोजनविस्तीर्णं संतप्तं सूर्यरश्मिभिः ॥ २६६ ॥
तदतीत्य ततश्चन्द्रसहस्रपरिपाण्डुरम् ।
चन्द्रकान्तभयोत्तुङ्गशृङ्गं स्फटिकभूधरम् ॥ २६७ ॥
पुरी यत्र कुबेरस्य निर्मिता विश्वकर्मणा ।
ततस्त्रिककुभं नाम गिरिं हेमाद्रिमानसम् ॥ २६८ ॥
नदी नागह्नदा नाम यस्मात्पुण्या परिस्रुता ।
यस्य शृङ्गत्रयं हेमवैडूर्यरजतोर्जितम् ॥ २६९ ॥
अग्नित्रयमभूदग्निहोत्रिणो विश्वकर्मणः ।
सर्वभूताहुतिस्तत्र सर्वमेघो महामखः ॥ २७० ॥
रुद्रेणाकारि येनाभूत्स भूतेशो महेश्वरः ।
यस्माच्च कुहटा नाम प्रवृत्ता पावना नदी ॥ २७१ ।।
ततः क्रौञ्चगिरिं घोरं विलं सिद्धर्षिसेवितम् ।
सर्वस्य स्वकृतं धाम मैनाकं वर्त्मशेखरम् ॥ २७२ ॥
किंनरीणां निजोद्यानं पुण्यं सप्तर्षिसेवितम् ।
श्रीमान्यत्र कुबेरस्य विभवो मूर्तिमानिव ॥ २७३ ॥
गजः करेणुभिः सार्धं हेमाब्जं गाहते सरः ।
ततस्तमालतालीसलवङ्गतगरोचितम् ॥ २७४ ।।
सुदर्शना हेमनदी रुचिरं गन्धमादनम् ।
ततः कालागुरुश्यामं मन्द्रराद्रिं शुचिह्रदम् ॥ २७५ ॥
कालकूटामृतस्फारैर्लिप्तं मन्थोद्गतैरिव ।
यत्र सा घृतपिण्डोदे सरसि ब्रह्मसेविते ॥ २७६ ॥


१. 'न्वितम्' ख. २. 'वन' शा. ३. दन्त्यादिरपि शिववाची. ४. 'रत्न' ख. २७