पृष्ठम्:रामायणमञ्जरी.pdf/२२

पुटमेतत् सुपुष्टितम्
१३
रामायणमञ्जरी।

जगद्गेहार्गलादीर्घप्रसारितभुजंद्रुमा।
कृतान्ततोरणस्तम्भसंभारभ्रान्तिकारिणी ॥ १४६ ॥
महाद्रिकटकाकारकरालोरःकटीतटा।
ताटका विकटारावघटिताशेषदिक्तटा ॥ १४७ ॥
तामापतन्ती क्रोधाग्निज्वालायितशिरोरुहाम् ।
बाणेन घननिर्घोषां जघान रघुनन्दनः ।। १४८ ॥
सा रामस्य शरैर्भिन्ना निपपात महीतले ।
तमालवनमालेव छिन्ना कूलंकषैर्जलैः ॥ १४९ ॥
इति ताटकावधः ॥ ३ ॥
तस्यां हतायां सहसा प्रसन्ने भुवनत्रये ।
रामस्य विक्रमं शक्रः प्रशंसन्मुनिमब्रवीत् ॥ १५० ॥
प्रयच्छ स्वच्छयशसे रामायास्त्राणि कौशिक ।
स्वगुणैः पात्रतां नीताः किं नार्हन्ति हि साधवः ॥ १५१ ॥
इत्युक्तस्त्रिदशेन्द्रेण मुनीन्द्रः प्रयतात्मना ।
भृशाश्वास्त्रादि रामाय ददौ सर्वायुधैः सह ॥ १५२ ॥
ब्रह्मास्त्रं दण्डमस्त्रं च धर्मचक्रमशेषगम् ।
कालचक्रं विष्णुचक्रं शाकं वज्रं च दारुणम् ॥ १५३ ॥
शूलं शार्व गदे द्वे च कौमोदकशिवोदके ।
उग्रं ब्रह्मशिरश्चास्त्रमैशीकं शङ्खमद्भुतम् ॥ १९४ ॥
त्रिनेत्रास्त्रं धर्मपाशं कालपाशं सवारुणम् ।
शुष्कार्द्रे पाचने देव नागास्त्रं वैष्णवं तथा ॥ १५५ ॥
आग्नेयं शिखरं नाम वायव्यं क्रौञ्चमद्भुतम् ।
अस्त्रं हयशिरश्चोग्रशक्ती शक्रकुमारयोः ॥ १५६ ॥
घोरं कङ्कालमुसलं कापालं किङ्किणीमपि ।
दिव्यास्त्रं नन्दकं खड्गं गन्धर्वास्त्रं च मोहनम् ।। १५७ ॥


१. 'कृशाश्वा रामायणे. २. 'मादनम्' इति शत्रूणां मदजनकम्' इति व्याख्यातं तिलके.