पृष्ठम्:रामायणमञ्जरी.pdf/२२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१३
रामायणमञ्जरी।


ततः स्निग्धद्रुमच्छन्नं गम्भीरं ददृशुर्विलम् ।
सूचितं हंसचक्राह्नैर्निर्गच्छद्भिर्निरन्तरैः ।। ३१५ ॥
प्रविश्य जललुब्धास्ते सुधोरतिमिरं विलम् ।
परस्परमवष्टभ्य निःसंज्ञा योजनं ययुः ॥ ३१६ ॥
तृषार्तास्ते समासाद्य कृच्छ्रेणालोकिनीभुवम् ।
मणिहेममयं दिव्यं ददृशुर्भास्वरं पुरम् ।। ३१७ ।।
तत्र हेमालिनीरम्ये कचत्काञ्चनपादपे ।
दृष्ट्वा हेमासनासीनां तापसीं विस्मयं ययुः ।। ३१८ ।।
कृष्णाजिनकृतासङ्गप्रोत्तुङ्गकुचकुव्जला ।
खमुखेन्दुप्रणयिना निशीथेनेव सेविता ॥ ३१९ ।।
रुद्राक्षमालिकाव्यग्रं बिभ्रती पाणिपङ्कजम् ।
अलिमालावलयितकल्पवल्लीव पल्लवम् ।। ३२० ॥
लावण्यशीकरासारैर्नयनामृतवर्षिणी।
सहसास्तंगतस्येन्दोरिव प्रव्रजिता द्युतिः ।। ३२१ ।।
विसितैर्हनुमन्मुख्यैस्तद्दर्शनगतक्लमैः ।
कासि कस्येति पृष्टैव वभाषे मृदुभाषिणी ॥ ३२२ ।।
मयो मायानिधिः पूर्वं तपसा दानवेश्वरः ।
प्रजापतिवरात्प्राप सर्वमौशनसं धनम् ।। ३२३ ॥
इह हेममयोद्यानं कृत्वा हेममयं परम् ।
व्रतैरमरतां प्राप्तुं स चिरं यत्नवानभूत् ॥ ३२४ ।।
अथाप्सरसि हेमायां प्रसक्तं रक्तमानसम् ।
निनाय नष्टनियमवश्यतां तत्पुरंदरः ॥ ३२५ ।।
हेमायाः सुरसुन्दर्यास्ततस्तुष्टः प्रजापतिः ।
इदं हेमपुरं दिव्यं प्रददौ रतमन्दिरम् || ३२६ ।।
अहं तु मेरुसावर्णेमनोः पुत्री स्वयंप्रभा ।
इदं रक्ष्यामि भवनं हेमाया दयितासखी ॥ ३२७ ।।