पृष्ठम्:रामायणमञ्जरी.pdf/२२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१६
काव्यमाला ।


अद्य लब्धान्तरः स्पष्टं लोकप्रत्ययकारिणा ।
कार्यनैष्फल्यदोषेण मय्येच प्रहरिष्यति ॥ ३५४.।।
प्राप्यः सदा प्रणामेन प्रभुर्वक्रावलोकिताम् ।
सत्यं विभवमानोऽयमवमानशतैः समः ॥ ३५५ ।।
स जातः प्रथिता यस्य पुण्याः संतोषसंपदः ।
नान्यवक्रावलोकिन्यस्तरुण्यो वा विभूतयः ॥ ३५६ ॥
सत्सु निर्झरझङ्काररम्येषु फलशालिपु ।
वनेषु विभवोग्राणां भ्रूभङ्गः सहते कथम् ।। ३५७ ।।
धिक्सेवां क्षमतां लक्ष्मीः स्वजनेष्वयमञ्जलिः ।
स्तब्धग्रीवस्य न सहे सुग्रीवस्योत्कटं वचः ३५८ ॥
वियोगरोगैः किं भोगैः किं विप्रियमयैः प्रियैः ।
कि कान्ताभिः क्षणान्ताभिर्यदि मानोन्नतं मनः ॥ ३५९ ॥
उद्वेगमध्या दुःखान्ता विचारविरसाः सदा ।
आयान्त्य एव शोभन्ते वेश्या इव विभूतयः ।। ३६० ॥
अधुना सर्वदुःखानां कारणं निलयं शुचः ।
शरीरं पातकमिव क्षपयाम्युचितैर्व्रतैः ॥ ३६१ ।।
इत्यङ्गदवचः श्रुत्वा वानराः साश्रुलोचनाः ।
प्रशंसन्तोऽस्य संतोषं प्रत्यभाषत चिन्तितम् ॥ ३६२ ।।
उक्तं च सदृशं सत्त्वाभिमानस्य स्वयोचितम् ।
श्रमे बन्ध्ये विधौ वामे वैराग्यं शोभते सताम् ॥ ३६३ ॥
युवराज तवैवासौ दोपेऽस्मिन्कपिभूपतिः ।
प्रधानदण्डकृत्सत्यं विनाशाय भविष्यति ॥ ३६४ ॥
तदैव निहतानस्सान्विद्धि सिद्धिनिराकृतान् ।
कालस्त्रिशूलं स यदा भ्रूभङ्गं दर्शयिष्यति ।। ३६५ ।।


१. 'सह्यते' ख, २. 'उक्तं सत्त्वाभिमानस्य राजपुत्रद्वयोचितम् शा० शोधितम्. ३.त्वयोदितम्' ख.