पृष्ठम्:रामायणमञ्जरी.pdf/२२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१८
काव्यमाला।


वेधसा कुलशैलानां सारेणैवासि निर्मितः ।। ३७७ ।।
विभिन्ने त्वयि सुग्रीवादोलाचपलचेष्टिताः।
न त्वदीयास्त्वदीया वा भविष्यन्ति प्लवंगमाः ॥ ३७८ ।।
सर्वस्य सर्वमप्यल्पं सर्वं खात्म्यं समीहते।
न हि नाम जनः कश्चिद्विभवस्थस्य तुष्यति ॥ ३७९ ॥
खदेशविप्रकृष्टे च त्वयि दुर्गवनाश्रये ।
स्वपुत्रदारसोत्कण्ठास्त्यक्ष्यन्ति त्वां निजानुगाः ॥ ३८० ॥
ये खदेशे सदा नम्रा वाङ्मात्रेणेव सेविताः ।
रत्नभारैरपि तते विदेशे यान्ति वश्यताम् ॥ ३८१ ॥
पदस्थेनापदस्थस्य सुग्रीवेण तवाङ्गद ।
न विरोधः क्षमः सत्यं पतङ्गस्येव बह्निना ॥ ३८२ ॥
न दुर्गं विलदुर्ग तु वज्रिवज्रावदारितम् ।
अत्र लक्ष्मणवाणानां खेच्छाप्रणयिनी गतिः ।। ३८३ ॥
देशभङ्गे कुतोऽर्थस्ते हीनार्थस्य कुतोऽनुगाः ।
तृणेऽपि चलतस्त्रासो निःसहायस्य जायते ॥ ३८४ ॥
पदस्थस्यैव सुहृदः पदस्थस्यैव संश्रिताः ।
नानुयाति च्युतं मित्रे रक्तोऽपि कमलाकरः ॥ ३८५ ॥
अपुत्रश्चैव सुग्रीवस्त्वं पुत्रस्तस्य धर्मतः ।
क्रमागतं निजं राज्यं मा कृथाश्चरणाहतम् ॥ ३८६ ॥
इत्युक्तं वायुपुत्रेण प्रभुभक्तिपुरःसरम् ।
श्रुत्वानन्दस्तं जगाद संरम्भलुलिताङ्गदः ॥ ३८७ ॥
भ्रातुर्ज्येष्ठस्य येन प्राक्पिहितं शिलया विलम् ।
राज्यप्रदः सुखस्थेन येन रामोऽपि न स्मृतः ॥ ३८८ ॥
कस्तस्मिन्कुटिलाचारे विश्वासं याति बुद्धिमान् ।
यो भ्रातृरुधिरादिग्धां निर्धणः श्रियमश्नुते ॥ ३८९ ॥.
मिथ्यैतदुक्तं भवता राज्यकामं न मे मनः । ..