पृष्ठम्:रामायणमञ्जरी.pdf/२२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१९
रामायणमञ्जरी।


खस्ति तुभ्यमिहैवाहं शरीरं त्यक्तमुद्यतः ।। ३९० ।।
इत्युक्त्वा वालितनयः कुशानास्तीर्य संयतः ।
उपस्पृश्योदकं मौनी सानुगः समुपाविशत् ।। ३९१ ॥
दक्षिणाग्रेषु गर्भेषु ते कृत्वोत्तरतः शिरः ।
स्थिताः सवाष्पनयनाः प्रशशंसुस्तदाङ्गदम् ॥ ३९२ ।।
इति वानरप्रायोपवेशः ॥ १० ॥
अत्रान्तरे गृध्रपतिर्विन्ध्यकन्धरनिर्गतः ।
भ्राता जटायुषो ज्येष्ठः संपातिः प्रत्यदृश्यत ३९३
स दृष्ट्वा वानरवलं प्रहृष्टः समचिन्तयत् ।
अहो नु काले देवेन निर्दिष्टं मम भोजनम् ।। ३९४ ॥
इत्याकलय्य शनकैस्तं देशं प्रससर्प सः ।
अङ्गन्दोऽपि तमायातं विलोक्योवाच वानरान् ।। ३९५ ।।
अयं सत्यं महाकायः कालः कलि""ताखिलः ।
संहर्तुमस्मान्संप्राप्तः काकुस्थाज्ञाव्यतिक्रमात् ।। ३९६ ॥
कार्यं न कृतमस्माभिर्भर्तृपिण्डः कृतो वृथा ।
वृधोऽयं गर्हितः प्राप्तः कस्येदं कर्मणः फलम् ॥ ३९७ ।।
धन्यो जटायुरेबैकस्त्यक्तासुरपि जीवति ।
पुण्ये राघवकार्याग्नौ हुता येन निजा तनुः ॥ ३९८ ॥
किं वा सुकृतिनस्तस्य सुकृतं वक्ष्यते परम् ।
भाविनामपि येनोप्तं हृदये देहिनां यशः ॥ ३९९ ।।
एतदाकर्ण्य संपातिर्दुःखितो भातृवत्सलः ।
उवाच केन निहतो राघवार्थे ममानुजः ॥ ४०० ॥
इत्युक्ते गृध्रराजेन तस्मै निखिलमङ्गदः ।
चरितं रघुनाथस्य वैदेहीहरणं तथा ॥ ४०१ ॥
वधं तदर्थे वीरस्य रावणेन जटायुपः ।
रामसुग्रीवयोः सख्यं दिक्षु सीतानिरीक्षणम् ॥ ४०२ ॥