पृष्ठम्:रामायणमञ्जरी.pdf/२३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२१
 


स्थितस्य मे विन्ध्यतटे साग्रं वर्षशतं ययौ ।
सीता हृता मया दृष्टा रावणेन विहायसा ।। ४१६ ॥
इति गृध्रपतेर्वाक्यं श्रुत्वा सर्वे प्लवंगमाः ।
तं पप्रच्छ क्व सा देशे स्थिता देवीति शंस नः ।। ४१७ ।।
इति पृष्टः कविवरैर्भ्रातुः कृत्वाम्बुधेस्तटे ।
जलक्रियां विनिःश्वस्य शोकार्तस्तानभापत ॥ ४१८ ॥
मम निर्दग्धपक्षस्य क्षीणवृत्तेर्गतौजसः ।
पुत्रः स्वपार्श्वः सततं ददात्याहृत्य भोजनम् ॥ ४१९ ॥
एकदा स दिनस्यान्ते संप्राप्तश्चिरकारिणम् ।
मया क्षुत्कोपतप्तेन पृष्टो मां प्रत्यभाषत ॥ १२० ॥
महेन्द्रस्य गिरेः शृङ्गे सर्वेषां व्योमचारिणाम् ।
एकायनगतो मार्गस्तत्र दृष्टं महाद्भुतम् ॥ ४२१ ।।
अञ्जनाचलतुल्येन दशवक्रेण रक्षसा ।
ह्रियमाणा मया दृष्टा नारी ललितलोचना ॥ ४२२ ॥
क्रोशन्ती राम रामेति लक्ष्मणेति च सस्वरम् ।
मुहुरालोकिता सास्रैः कारुण्याव्द्योमचारिभिः ।। ४२३ ।।
तां वीक्ष्य रक्षोयुद्धाय समाभूदुद्धतं मनः ।
ततोऽहं सान्त्वविनयैर्वञ्चितस्तेन मायिना ॥ ४२४ ।।
विघ्नकारणमेतन्मे जातं न क्रोद्भुमर्हसि ।
इति पुत्रवचः श्रुत्वा क्रुद्धोऽहमवदं पुनः ॥ ४२५ ॥
धिक्तां न रक्षिता किं सा त्वया दशरथस्नुषा ।
राजा दशरथः श्रीमान्रामलक्ष्मणयोः पिता ।। ४२६ ।।
वीरः सुहृन्मम परं तत्सुतौ मे सुतोपमौ ।
इत्युक्त्वाहं खतनयं चिरचिन्तापरः स्थितः ।। ४२७ ।।
अशक्तस्तत्प्रतीकारदानशील इवाधरः ।
अस्मिन्नेव क्षणे जातौ पुण्यरामकथामृतैः ॥ ४२८ ।।


१. 'गतं शा.. २.'नं' शा०.