पृष्ठम्:रामायणमञ्जरी.pdf/२३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२३
रामायणमञ्जरी।


इत्युक्तो वालिपुत्रेण संपातिः सह सूनुना ।
जगामाभिमतामाशां नवपक्षावृताम्बरः ।। ४४१ ॥
इति संपातिदर्शनम् ॥ ११॥
ततो जलनिधेस्तीरमुपसृत्य प्लवंगमाः ।
ददृशुर्जलकल्लोलमालावलयिता दिशः ॥ ४४२ ॥
जगजलमयं किंखित्व दिशः च नमः क भूः ।
इति चिन्तयतां येषां क्षणं मोह इवाभवत् ।। ४४३ ।।
तं दानवकुलाकीणर्णं भीमनिर्घोषभीषणम् ।
ते विलोक्यैव जलधिं निद्रां निशि न लेभिरे ॥ ४४४ ॥
उपविश्य प्रभातेऽथ संक्रान्ताः स्वमरीचिभिः ।
स्फुटं प्रभाते जलधां सहस्रगुणतामिव ।। ४४५ ।।
हस्तिहस्तोपमैः शैलशृङ्गाभैर्मेघसंनिभैः ।
तरङ्गैः पूरितैयार्व्योम्नि वभूवुः शिथिलोद्यमाः ॥ ४४६ ।।
तानब्रवीदङ्गदोऽब्धिसंदर्भाघटिताशयान् ।
धीराणामपि कोऽयं वः संरम्भः कातरोचितः ॥ ४४७ ॥
अदृश्यः सत्त्ववसतिर्गम्भीरो विपुलाशयः ।
स्थितिमानेष जलधिर्भवद्भिरुपमीयते ॥ ४४८ ॥
अधैर्यलुप्तचित्तानां पौरुषं परिहीयते ।
लोभप्रतुष्टसत्त्वानामौचित्यं धनिनामिव ।। ४४९ ।।
अपरिम्लानधैर्याणां पौरुषोत्साहशालिनाम् ।
अभिमानैकसाराणां किमसाध्यं महात्मनाम् ॥ ४५० ॥
लङ्घने जलधेरस्य करोतु सुदृढं मनः ।
यः स्फुटस्फाटिकगिरिस्फीते यशसि सादरः ॥ ४५१ ॥
जायते कृतिनस्तस्य मतिः सागरलङ्घने ।
करिष्यति यशो यस्य सोऽतः सागरलङ्घनम् ।। ४५२ ॥


१. 'प्रयाते जलद्यो' शा. २. 'शयः' शा०. ३. 'तां' शा०. ४, 'सतः', शा.