पृष्ठम्:रामायणमञ्जरी.pdf/२३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२४
काव्यमाला।


प्रियरामस्य सुहृदः सुग्रीवस्य हितं प्रभोः।
क्रियतामुचितं वीरा विचार्य वलमात्मनः ॥ ४५३ ।।
इत्युक्ते युवराजेन गंजो वानरयूथपः ।
किंचिल्लज्जानतशिरा मध्ये विपुलरंहसाम् ॥ ४५४ ॥
उवाच गन्तुं शक्तोऽहं यत्नेन दशयोजनीम् ।
गवाक्षोऽप्यवदद्वारिनिधौ तद्विगुणां गतिम् ॥ ४५५ ॥
त्रिगुणां शरभः श्रीमानृपभोऽपि चतुर्गुणाम् ।
गतिं पञ्चगुणामूचे तरखी गन्धमादनः ॥ ४५६ ॥
मैन्दश्च षड्गुणां सप्तगुणां च द्विविधो वली ।
उवाचाष्टगुणां वीरः सुषेणः सागरे गतिम् ॥ ४५७ ॥
ततः पितामहसुतः श्रुतेन यशसा धिया ।
वृद्धः प्रवृद्धचरितः शनैः प्रोवाच जाम्बवान् ॥ ४५८ ।।
अस्माकमप्यभूत्पूर्वं स कश्चिद्गतिविक्रमः ।
वयमद्य जराजर्णाः शीर्णतारुण्यविभ्रमाः ॥ ४५९ ॥
इयं यौवनपद्मस्य दुःसहा तुहिनाहतिः ।
जरावलद्विपेन्द्रस्य कालसिंहनखावली ॥ ४६० ।।
वशीकृतं करोत्येव हीनोत्साहबलप्रभम् ।
वृद्धं नारीव सुप्रौढा जरा तारुण्यतस्करी ॥ ४६१ ॥
स्मराम्यवाहनं देवमजाते गरुडे हरिम् ।
अचन्द्रचूडमीशानमवृतेऽमृतमन्यते ॥ ४६२ ॥
मया दृष्टाः सुबहुशो देवासुररणोत्सवाः ।
येषु वन्दीकृताः शूरैस्त्रैलोक्यविजयश्रियः ॥ ४६३ ॥
वृद्धोऽप्यद्याम्वुधौ गन्तुं शक्तः शिथिलविग्रहः ।
दशोनं वा नवोनं वा योजनानामहं शतम् ॥ ४६४ ॥
सदा समस्तभावानां काले संकोचकारिणि ।
ह्यो वृत्तमद्य कथितं सत्यं न मन्यते जनः ।। ४६५ ॥


१. 'यं शा०. २. 'वहवो' शा.