पृष्ठम्:रामायणमञ्जरी.pdf/२३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२५
रामायणमञ्जरी।


अतीतचरिते वृद्धे विपुलं वक्तुमुद्यते ।
हसन्ति यदि नो बालास्तदिदं श्रूयते मम ॥ ४६६ ।।
त्रिसप्तकृत्वः पृथिवी वलियज्ञे मया पुरा ।
प्रदक्षिणीकृता विष्णोस्त्रैलोक्याक्रमणे क्षणात् ॥ ४६७ ।।
अस्ताचलमहं गत्वा मुहूर्तेनोदयाचलात् ।
गन्धर्वकिंनरैर्जुष्टं प्रयातः स्फटिकाचलम् ॥ ४६८ ॥
अद्य प्रवयसः शक्तिः स्फीता मम न तादृशी ।
कालशक्तिर्हि भावानां प्रत्यारसपायिनी ॥ ४६९ ।।
इति जाम्बवतः श्रुत्वा नरः प्रोवाच वानरः ।
योजनानां शतमहं प्रयामि रहितं त्रिभिः ।। ४७० ॥
एवं तत्र ब्रुवाणेषु प्लवंगेष्वङ्गदान्तिके ।
नोवाच हनुमान्किचिद्वैर्यगम्भीरसागरः ॥ ४७१ ॥
अथाङ्गदोऽवदत्क्षिप्रं विचार्य मकराकरम् ।
तरामि योजनशतं महाब्धिं नात्र संशयः ॥ ४७२ ॥
किं तु जाने भवत्येव प्रत्यावृत्तौ मम श्रमः !
तथापि रामकार्येऽस्मिन्गणयामि न जीवितम् ।। ४७३ ।।
निःसंशयो वधस्तावत्सुग्रीयादफलागमे ।
ससंशयोऽब्धितरणे वरस्तस्सादसंशयः ।। ४७४ ।।
अङ्गदेनेत्यभिहिते पुनः प्रोवाच जाम्बवान् ।
प्रेष्येष्वस्मासु जीवत्सु स्वयं याति कथं प्रभुः ॥ ४७५ ॥
त्वं मूलं कार्यवृक्षस्य वयं पुष्पफलोपमाः ।
गतं मूलं भवत्येव सर्वं मूले सुरक्षिते ।। ४७६ ।।
जानाम्यहं महासत्वं सागरं यस्तरिष्यति।
इह स्थितोऽपि न ज्ञातो ह्यस्माभिर्मोहितैरिव ॥ ४७७ ।।
दूरस्थो ज्ञायते सर्वः पर्वते ज्वलनादिवत् ।
चूडामणिः शिरस्थोऽपि दृश्यते न स्वचक्षुषा ॥ ४७८॥


१. 'समः'शा २. 'यो शा०.