पृष्ठम्:रामायणमञ्जरी.pdf/२३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२६
काव्यमाला।


प्रभञ्जनसुतः श्रीमानेष प्लवगपुंगवः ।
तरखी हनुमान्वीरः शक्तः सागरलङ्घने ॥ ४७९ ॥
ऐश्वर्यमन्दिरस्तम्भः सुग्रीवस्यायमुन्नतः ।
रामकार्ये व्रजत्यस्मिन्विजयध्वजतां पुरः ॥ ४८० ।।
हनूमत्कार्यकालेऽस्मिन्किममान्नाभिभाषसे ।
स्कन्धात्तकार्यभारो वा नूनं मौनी महाजनः ॥ ४८१ ।।
गुणैस्त्वं सर्वभूतेभ्यो वरो रलैरिवाम्बुधिः ।
बलं ते भुजयोर्भूरि गरुडस्येव पक्षयोः ॥ ४८२ ॥
शापात्पुराप्सराः कान्ता विद्याख्या मुक्तिकास्थला ।
वानर्यभूदञ्जनाख्या पत्नी केसरिणः कपेः ॥ ४८३ ॥
सा खेच्छारूपिणी दिव्यं रूपं कृत्वा गिरेस्तटे ।
विचचाराम्बुदश्यामे काले कुवलयेक्षणा ॥ ४८४ ॥
मञ्जर्या इव किंजल्कपटलं पीतमंशुकम् ।
दृष्टा दूरुजघने जहारास्या प्रभञ्जनः ॥ ४८५ ॥
कम्पमानस्ततो वायुस्तां परिप्वज्य मूर्छितः ।
एकपत्नीव्रतक्रुद्धामुवाच रचिताञ्जलिः ॥ ४८६ ।।
न मया दूषिता सुश्रु त्वं भुक्ता मनसैव तु ।
त्रैलोक्यविश्रुतगुणस्तनयस्ते भविष्यति ॥ ४८७ ॥
पवनेनेति कथिते जातस्त्वं तेजसां निधिः ।
वायुतुल्यगतिः श्रीमान्क्षेत्रे केसरिणः सुतः ॥ ४८८ ॥
उदितं रविमादातुं फललोभात्ततो भवान् ।
दिवमुत्पतितो बाल्यात्माग्योजनशतत्रयम् ॥ ४८९ ।।
पतितस्याथ शैलाग्राद्वामो हनुरभज्यत ।
तव येनासि लोकेषु विख्यातो हनुमानिति ॥ ४९० ॥
स त्वमेको महत्यस्मिन्कार्यारम्भे कृतक्षणः ।
दातुमर्हसि नः पुण्यां यशोरक्षणदक्षिणाम् ॥ ४९१ ।।


१. 'पुंजठा' शा०. २. 'पुण्ययशो' शा..