पृष्ठम्:रामायणमञ्जरी.pdf/२३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२७
रामायणमल्लरी।


पूर्वपुण्यफले जन्म कर्म स्फीतयशः फलम् ।
सुहृनीतिफला सिद्धिस्त्वद्विधानां महात्मनाम् ॥ ४९२ ॥
उत्तिष्ठ कुरु साहाय्यं रामस्य यशसां निधेः ।
महतामेव कार्याणां सिद्ध्यै जन्म भवादृशाम् ॥ ४९३ ॥
इति जाम्बवतो वाक्यमाकर्ण्य पवनात्मजः ।
व्यवर्धत महोत्साहश्चन्द्रोदय इवाम्बुधिः ॥ ४९४ ॥
स समुद्भूय लाङ्गूलं जृम्भा रम्भा यताननः ।
स्फुरत्स्फारांशुजालस्य बभारांशुमतः श्रियम् ॥ ४९५ ॥
सोऽब्रवीदृष्टदंष्ट्रांशुमालां गगनगामिनीम् ।
कुर्वन्मनोरथस्येव लङ्कागमनवर्तिनीम् ॥ ४९६ ॥
एष व्यसनविस्फारं तरामि मकराकरम् ।
रामकार्यपवित्रं च करोमि भवतां वचः ॥ ४९७ ॥
उत्पाट्याविकटाहालमालिनीमवटे बलात् ।
क्षिपामि लङ्कामातकां शङ्काकुलितरक्षसाम् ॥ ४९८ ॥
शतकृत्वः समुल्लङ्घय महीं सगिरिसागराम् ।
अविश्रान्तः करोम्येव जगत्प्रथमराक्षसम् ।। ४९९ ।।
तीर्थे पुरा प्रभासाख्ये गजो विजितदिग्गजः ।
चचार शङ्खधवलो नाम तापसकण्टकः ।। ५०० ॥
मुनीनां हितकामेन पुरा दर्पासहिष्णुना ।
मम केसरिणा पित्रा स हतो वायुकुञ्जरः ॥ ५०१ ॥
ततस्तस्य भरद्वाजो ददौ मुनिवरो वरम् ।
मारुतस्य प्रभावेण तनयस्ते भविष्यति ॥ ५०२॥
सोऽहं मुनिवराज्जातः पितुस्तुल्यपराक्रमः ।
त्रैलोक्यलङ्घने शक्तः कियानेष महोदधिः ॥ ५०३ ॥


१. 'फलं' शा०. २. 'प्रभाम् शा०. ३. 'संगि' शा०. ४. 'आतशदा.' ५. 'व्याल' शा०.