पृष्ठम्:रामायणमञ्जरी.pdf/२३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२९
रामायणमञ्जरी।


गुहागृहेषु दैत्यानामायुधन्यस्तचक्षुषाम् |
स जगाम गिरिक्षोभः प्रियासंभोगविघ्नताम् ।। ५१६ ॥
त्रासात्समुत्पतन्तीनां विद्याधरमृगीदृशाम् ।
रशनानूपुरारावैर्वभूव मुखरं नमः ॥ ५१७ ॥
ततः प्रणम्यः शक्रार्कविष्णुरुद्रचतुर्मुखान् ।
सानुजं मनसा रामं सागरं चोत्पपात सः ।। ५१८ ॥
ससूर्याय महेन्द्राय पवनाय स्वयंभुवे ।
भूतेभ्यः स नमस्कारं चकार हरिपुंगवः ॥ ५१९ ।।
प्राञ्जलिः प्राङ्मुखं कृत्वा सगणायात्मयोनये ।
मनसावन्ध रामं च लक्ष्मणं च महारथम् || ५२० ॥
सागरं सरितश्चैव प्रणम्य शिरसा कपिः ।
ज्ञातीस्तान्संपरिष्वज्य कृत्वा चापि प्रदक्षिणम् ॥ ५२१ ॥
स तस्य शिखराग्रस्थस्थले नागवरायुते ।
तिष्ठन्कपिवरस्तस्मिन्द्वितीयोऽर्क इवावभौ । ५२२ ॥
लाङ्गूलच्छद्मना चास्य समुद्धूतो जयध्वजः ।
रराजौर्वपरिक्षिप्तो मन्दरस्येव वासुकिः ।। ५२३ ।।
निस्त्रिंशनीलमाकाशं समाविश्य महाजवः ।
उरुवातैः स विदधे महाब्धेविंशरारुताम् ॥ ५२४ ॥
विवभौ तेजसा तस्य स्फारेण कपिलं नमः ।
और्वानलशिखोद्गारघोरं रूपमिवाम्बुधेः ॥ ५२५ ।।
तं कीर्णकुसुमाः क्षिप्रमनुजग्मुर्महीरुहाः ।
गुणानुरक्ताः सुहृदः प्रियं जनमिवाध्वनि ॥ ५२६ ॥
स प्राज्य भुजपक्ष्मभ्यां गाहमानः खमां वभौ ।
सुपर्ण इव विक्रान्तः पीयूपहरणोद्यतः ॥ ५२७ ॥
तस्य कक्षोरुपवनोद्भूतैर्घनघनारवैः ।
बभूव सर्वभूतानामकालप्रलयभ्रमः ।। ५२८ ।।


१. 'वातेन शा०. २. 'क्षमां शा०.