पृष्ठम्:रामायणमञ्जरी.pdf/२४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३१
रामायणमञ्जरी।


सागरस्तव विश्रान्त्यै सगरान्वयगौरवः ।
मां विसृज्य प्रियातिथ्यसफलां प्रीतिमिच्छति ॥ ५४१ ।।
महीधराणां पक्षेषु पुरा कृत्तेषु वज्रिणा ।
इह क्षिप्तः सपक्षोऽहं त्वत्पित्रा मातरिश्वना ॥ ५४२ ॥
स त्वं कृतोपकारस्य तनयस्तस्य तत्समः ।
स्थातुमर्हसि मे मूर्घ्नि प्रणयाच्च महोदधेः ॥ ५४३ ॥
इत्युक्तः शैलराजेन हनूमान्प्रत्यभाषत ।
गृहीतैव मया पूजा भवतः सागरस्य च ॥ ५४४ ॥
किं त्वविश्रान्त एवायं मम मार्गः प्रतिज्ञया ।
न चास्ति मे क्लमः कश्चिन्मिथ्या कालात्ययेन किम् ।।५४५॥
इत्युक्त्वा मेनकं तूर्णं मानिनां प्रवरः कपिः ।
अङ्गुल्यग्रेण तं स्पृष्ट्वा जगाम पवनोपमः ॥ ५४६ ॥
तत्कर्मतुष्टः शक्रोऽपि मैनाकस्य वर ददौ ।
येन वज्रभयं घोरं स तत्याज चिरार्जितम् ।। ५४७ ॥
इति मैनाकदर्शनम् ॥ १२ ॥
अत्रान्तरे सत्त्वसारं वलं ज्ञातुं हनूमतः ।
देवैर्विसृष्टा सुरसा नागमाता समाययौ ॥ ५४८ ॥
सा कृत्वा राक्षसं रूपं विकृतं भयदं महत् ।
विवृत्य वक्रमवदद्दिष्ट्या पश्यामि भोजनम् ॥ ५४९ ।।
तामूचे हनुमान्मीत्या रामकार्ये कृते पुनः ।
सर्वथा स्वयमभ्येत्य यास्यामि तव भक्ष्यताम् ।। ५५० ।।
साव्रवीत्पाणिपतितं न त्यजामि प्लवंगम ।
अभीष्टं लभ्यते दैवात्त्यक्तं न पुनरेति तत् ॥ ५५१ ।।
अवाप्तमपि संत्यज्य यस्तत्प्राप्तिं प्रतीक्षते ।
स कालवञ्चितो मूढः पुनस्तस्य न भाजनम् ।। ५५२ ।।


१. 'मानकृत्' शा.