पृष्ठम्:रामायणमञ्जरी.pdf/२४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३२
काव्यमाला।


एतदाकर्ण्य हनुमानुवाच विपुलाकृतिः ।
विग्रहस्यास्य मे ग्रासरक्ष्यं प्रकटयाननम् ॥ ५५३ ।।
इत्युक्ता तेन सा वक्रं चकार दशयोजनम् ।
कपिर्वभूव तत्तुल्यः सा चक्रे द्विगुणं मुखम् ॥ ५५४ ॥
हरिः सप्तगुणश्चासीत्साभूदष्टगुणानना।
तस्सिन्नष्टगुणाकारे सा चक्रे शतयोजनम् ॥ ५५५ ।।
वक्रं विनिर्गतजलं द्वितीयमिव सागरम् ।
तदृष्ट्वाङ्गुष्ठमात्रोऽभूत्क्षणेन पवनात्मजः ॥ ५५६ ॥
स प्रविश्याननं तस्या निर्गत्य च मनोजवः ।
तामूचे त्वद्वचः सत्यं दाक्षायणि कृतं मया ॥ ५५७ ।।
इत्युक्त्वा स ययौ क्षिप्रं राहुमुक्त इवोड्डपः ।
वन्दितस्त्रिजगद्वन्द्यैः पुरंदरवरैः सुरैः ॥ ५५८ ॥
स बभौ स्वर्गमार्गेण विमानध्वनहासिना ।
प्रसर्पन्हव्यमादाय सुरार्थमिव पावकः ॥ ५५९ ।।
इति सुरसादर्शनम् ॥ १३ ॥
अस्मिन्नवसरे राहुजननी सिंहिकाभिधा ।
चक्रे छायाग्रहं घोरा व्यावृतस्य हनूमतः ॥ ५६० ।।
संनिरुद्धस्तया वीरः सहसा स्तब्धविग्रहः ।
तां ददर्शोग्रपातालविशालवदनां पुरः ॥ ५६१ ॥
विलोक्य वर्धमानां तां पुनः संक्षिप्य विग्रहम् ।
विवेश वदनं तस्याश्चण्डांशुरिव विग्रहम् ॥ ५६२ ।।
वज्रवेगो निपात्यासौ कृत्तमूलनिवन्धनम् ।
हृत्पद्ममुज्जधानास्याः स्फुरन्नखर्धिसाङ्कुरम् ।। ५६३ ।।
सा पपात हता तेन विधूतमकराकरा ।
नासास्यश्रोत्रविवरप्रसरद्रतनिर्झरा ॥ ५६४ ॥
इति सिंहिकावधः ॥ १४ ॥


१. 'क्षमं' शा.. २. 'गच्छत्स्व शा. ३. 'विरेजे' शा०.