पृष्ठम्:रामायणमञ्जरी.pdf/२४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३३
रामायणमञ्जरी।


तस्मिन्नत्यद्भुते भूते हते तत्र हनूमता ।
मुमुचुः पुष्पनिकरं सुरसिद्धर्पिकिंनराः ॥ ५६५ ॥
स व्रजन्स्वप्रतापाग्नितप्तानां ककुभामिव ।
लाङ्गूलेनाञ्चता चक्रे वीजनव्यजनभ्रमम् ॥ ५६६ ।।
क्षणं गात्रानिलैस्तस्य चक्रिरे तरलीकृताः ।
दंष्ट्रांशुनखशाखासु तारा कुसुमविभ्रमम् ॥ ५६७ ॥
व्योम्नि व्रजन्स विदधे विबुधावनीषु
नानाविमानवनकेतुदुकूलपालीम् ।
ऊरुप्रबन्धपृथुवेगविनिर्गतोग्र-
वातैः प्रचण्डतरताण्डवकेलिलीलाम् ॥ ५६८ ॥
मूर्ध्नि च्छत्राभिरामैः श्वसनविवलितैः पार्श्वयोश्चामरामैः
कण्ठे मालायमानैरुरसि तनुतरैरुत्तरीयानुकारैः ।
पृष्ठे लाङ्गूललीलावलनपरिचितैः स्कन्धयोः केसरामैः
शुभ्रैरभ्रैरदभ्रैः किमपि कपिपतिर्वेगगामी रराज ॥५६९॥
वेगस्पृष्टेन धृत्वा गगनजलनिधौ सेतुबन्धानुकारं
दत्त्वा स्फारे मुहूर्तं दिनकरकमले नाललीलाविलासम् ।
लाङ्गुलेनाशु कृत्वा दिशि दिशि स मुहुर्मानदण्डाभियोगं
लङ्कातङ्काभिशङ्काप्रथमपरिचयं केतुनेवादिदेश ॥ ५७० ॥
अथ तरलतमालोत्तालतालीप्रियालां
प्रबलसरलसालोद्दालतालप्रवालाम् ।
अगुरुतगरगौरस्फारकर्पूरसारा-
मविरलवनमालां सोऽब्धिकूले ददर्श ।। ५७१ ।।
अलङ्घयमुल्लङ्घय महाम्बुराशिं प्रभावतुल्यं दशकंधरस्य ।
तले प्रलम्बास्यगिरे विशाले जलप्रलम्बाम्बुदवत्पपात ।। ५७२ ।।
किंलिन्मुक्तावसाने जलनिधिमथनान्निर्गतो मन्दराद्रि-
र्मैनाकः किं विशङ्कः सुरसमरजये किं सुपर्णा सुधार्थी।


१. 'तटे' शा०, ३०