पृष्ठम्:रामायणमञ्जरी.pdf/२४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३५
रामायणमञ्जरी।


दिव्यरत्नमयी लङ्का दीप्रदीप्तांशुभिर्वभौ ।
नभःप्लवनभीत्येव वद्धा कनकशङ्कुभिः ॥ ११ ॥
रराज रजनीराजपुत्रीदीपावलीवृता ।
बिभ्राणा चर्मकमयीं कलिकामालिकामिव ।। १२ ॥
दीपांशुशवलैलर्लङ्का नीलरत्नगृहैर्वभौ।
वभ्रुभ्रूश्मश्रुभिर्व्याप्ता परैरिव निशाचरैः ॥ १३ ॥
अथोद्ययौ निशाकान्तः शिवचूडामणिः शशी।
दिग्वधूमण्डनकलाविलासमणिदर्पणः ॥ १४ ॥
लेभे स्फटिकहर्म्येषु क्रान्तस्तरलकान्तिषु ।
विधुः सुधाब्धिकल्लोलदोलाकेलिसुखं पुनः ॥ १५ ॥
रेजुमर्मनोजविजयध्वजचामरचारवः ।
तुषारहारकर्पूरतारास्तारापतेः कराः ॥ १६ ॥
हरप्लुष्टे स्मरे चन्द्रे सलिले लाञ्छनच्छलात् ।
पतिते विवभुः कीर्णाः शीकरा इच तारकाः १७ ॥
स्मरस्मेरातपत्रेण रजनीस्मितकान्तिना ।
व्योममानसहंसेन शुशुभे शशिना निशा ॥ १८ ॥
चन्द्रोदयप्रहृष्टानां निशाचरमृगीदृशाम् ।
बभूव वदनैव्या॑प्तालङ्का शशिशतैरिव ॥ १९ ॥
ज्योत्स्नानवसुधापानसमुद्भूतो महोदधिः ।
वभौ क्षिप्तपरावृत्तः स्फीतफेनसितांशुकः ॥ २० ॥
हेमप्राकारजघने लङ्कायाः क्षुभितोऽम्वुधिः ।
परिखामेखलाकृष्टिं वीचिहस्तैरिवाकरोत् ॥ २१ ॥
बद्धकोशेषु मधुपाः कमलेषु न लेभिरे ।
हृदयेषु गुणज्ञानां दोषलेशा इवान्तरम् ॥ २२ ॥
विकासविषदे ज्योत्स्नां प्रासादाभिमुखी शनैः ।
इन्दोः कुमुद्वतीं चक्रुः प्रेमदूता इवांशवः ॥ २३ ॥


१.'चम्पक' शा०. २. 'पुरा' शा०. ३. 'दोद्द्योतां' शा०.