पृष्ठम्:रामायणमञ्जरी.pdf/२४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३७
रामायणमञ्जरी।


लोलाक्षस्खलितालापं सुगन्धिमधुपाटलम् ।
धन्यास्ते पद्मवदना वदनाब्जं पिबन्ति ये ॥ ३७॥
नमो मदाय महते स्वस्ति रागाय रागिणाम् ।
मानिनी यत्प्रसादेन स्वयं कण्ठावलस्विनी ॥ ३८ ॥
इति सारानुकूलाभिः कथामिः सहते मधु ।
वधूबिम्बाधरासङ्गलग्नरागमिवापपुः ॥ ३९ ॥
प्रागल्भ्यशिक्षागुरुणा विश्वाससुहृदो वभुः ।
सुरतारम्भदूतेन मदेन मदिरेक्षणः ॥ ४० ॥
पूर्व दृशि ततश्चित्ते कपोलयुगले ततः ।
प्रौढतां प्रययौ रागः प्रमदानां महोत्सवे ॥४१॥
मधुस्रस्तांशुकं तासां वपुर्दृष्ट्वैव कामिनाम् ।
पदे पदे धृतिच्छेदं खलप्रीतिरिवाययौ ॥ ४२ ॥
भेजिरे वल्लभोत्सङ्गं प्रेमकोपेऽपि ताः स्वयम् ।
न नाम सहते मानं मदश्चपलचक्षुषाम् ।। ४३ ॥
रतस्यायं न मानस्य कालः कमललोचने ।
इतीचासां मियाकृष्टा जगुर्मुखरमेखलाः ॥ ४४ ।।
कृतास्पदे हृदि मुदा मदेन मदनेन च ।
प्रियापराधाः सुदृशामवकाशं न लेभिरे ॥ ४५ ॥
यदुत्सक्ताः समुत्सृष्टा लज्जाविनयवर्जिताः ।
मुग्धानामभयं चेष्टाः सा मदस्य प्रगल्भता ॥ ४६ ।।
शशाशङ्ककिरणोत्तंसे हर्म्ये हरिणचक्षुषाम् ।
मधूत्सवे मदोत्तंसे रागोत्तंसमभून्मनः ।। ४७ ॥
इति चन्द्रोदयः ॥ १ ॥
विविच्य मदनोद्यानपालीं वेश्मसु मन्त्रिणाम् ।
रत्नांशुहासिनी प्राप राजधानीं प्लवंगमः ॥ ४८॥


१. "विचित्य प्रमदो शा०.