पृष्ठम्:रामायणमञ्जरी.pdf/२४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३८
काव्यमाला।


मणिदर्पणसंक्रान्तप्रतिमैश्चन्द्ररश्मिभिः ।
शुभ्राभ्रपक्षविक्षेपैः प्लवमानामिवाम्बरे ॥ १९ ॥
से प्रविश्य महाभोगं कैलासशिखरोपमम् ।
भवनं दशकण्ठस्य ददर्शोल्लिखिताम्बरम् ॥ ५० ॥
रक्षितं राक्षसैरात्तस्त्रैरञ्जनमेचकैः ।
कालकूटावृतप्राप्तं सुधाम्बुधिमिवोद्गतम् ॥ ५१ ॥
संगीतवेश्मभिर्वारा गृहैरापणमन्दिरैः ।
विमाननवसंभारैर्व्याप्तं निखिलकौतुकैः ।। ५२ ।।
अपश्यत्तत्र तुरगान्प्रमाणावर्तहेषितैः ।
श्लाध्या सत्त्वनवोदारैस्त्रैलोक्यजयशंसिभिः ॥ ५३ ॥
स ददर्श दशास्यस्य चतुर्दन्तान्मदद्विषान् ।
कैलासोच्छासनभयात्सेवायातानिवाचलान् ॥ ५४ ॥
वर्णकं विविधाश्चर्यवर्गसर्गे प्रजापतेः ।
रत्नांशुलेखाविन्यासैः खप्रभावमिवोद्वमन् ॥ ५५ ॥
वेल्लप्रभावा भ्रूभङ्गतर्जितामरभूधरम् ।
विमानं पुष्पकं नाम ददर्श त्रिदशद्विषः ॥ ५६ ॥
दुर्लभा त्रिदशेन्द्रस्य कुतो वैश्रवणस्य सा ।
रावणस्य गृहे लक्ष्मीं मारुतिर्यां व्यलोकयत् ॥ ५७ ॥
अथान्तःपुरमैश्वर्यस्फारकल्पतरोः फलम् ।
स राक्षसपतेर्दिव्यं विवेशानेककौतुकम् ।। ५८ ॥
कपाटसंपुटैः श्लिष्टैः स्फाटिकैः स्फुटकान्तिभिः ।
असंवृतमिबोद्भूतप्रभावावरणं मुहुः ॥ ५९ ॥
मुक्ताप्रालम्बधवलं तप्तकाञ्चनजालकम् ।
प्रवालनीलवैडूर्यस्तम्भसंभारविभ्रमम् ॥ ६० ॥


१. 'मन्दिर' शा.. २. 'तां' शा०. ३. 'खड्गै' शा०. ४. 'प्रान्तं' शा०. ५. 'दारा' शा०. ६. 'त्पताका शा०.