पृष्ठम्:रामायणमञ्जरी.pdf/२४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३९
रामायणमञ्जरी।


मणिकुट्टिमसंक्रान्तसितस्रग्दाममण्डलम् ।
शासनाद्दशकण्ठस्य शेपेणेव धृतं स्वयम् ॥ ६१ ॥
स्फीतरनकृतालोकं वृद्धकञ्चुकिरक्षितम् ।
पातालमिव मातङ्गभुजंगीभङ्गिभूपितम् ॥ ६२ ॥
चन्दनागुरुकर्पूरधूपधूमान्धकारितम् ।
निशाचरपतिप्रीत्या निशयेव समाश्रितम् ॥ ६३ ।।
ददर्श तत्र सुरतक्लान्तकान्ताजनं कपिः ।
चित्रन्यस्तमिव प्रौढनिद्रामुद्रितलोचनम् ॥ ६४ ।।
दृश्यस्तनोरुजघनं तासां कान्ततरं वपुः ।
विलोक्य विवभुर्दीपा विस्मयादिव निश्चलाः ।। ६५ ।।
कुचैः कान्तनखोच्छिष्टैः पीतदष्टाधरैर्मुखैः ।
प्रत्यग्ररतवृत्तानां तरुणीनाममुच्यत ॥ ६६ ।।
हेमगौरोरुयुगलं नखोल्लेखैर्मृगीदृशाम् ।
रतिच्युतैरिचाकीर्णं बभौ कुङ्कुमकेसरैः ॥ ६७ ॥
तासां प्रियहठाकर्षहेलाविलस्तवेणिका ।
मध्ये सुष्वाप निभृतरतिखिन्नेव शर्वरी ।। ६८ ॥
क्लमस्रस्तोत्तरीयास्ताः खेदवारिकणैर्वभुः ।
रतित्रुटितहाराप्रसंसक्तैरिव मौक्तिकैः ॥ ६९ ॥
निद्रानिमीलिते तासां लोचनोत्पलकानने ।
स्वप्रभाप्रतिभा प्राप क्षणं कर्णोत्पलावली ॥ ७० ॥
प्रोच्छूनारुणगण्डैस्ताः कुण्डलाताण्डवाहतैः ।
ऊचुः स्रस्तैः संचिकुरैविपरीतरतोत्सवम् ॥ ७१ ॥
तासां रतिरणसस्तकणोत्पलदलच्युता।
लेखेव त्रिवली कूले लीना रोमावली वभौ ।। ७२ ॥
सुप्तपारावते मूकमेखले रतिमन्दिरे ।


१. 'णाव' शा.. २. 'सार' शा०. ३. 'वृत्तान्तां' ४. ध यकुल' शा०.