पृष्ठम्:रामायणमञ्जरी.pdf/२५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४१
रामायणमञ्जरी।


मनःसंवनने सक्तां नयनानन्दवर्षिणीम् ।
शक्तिं रतिपतेर्मूर्तां सुधांशोर्वाधिदेवताम् ॥ ८६ ।।
नखोल्लेखैः सनाथाभ्यां वालपल्लवपाटलैः ।
कुचकाञ्चनकुम्भाभ्यां विहितानङ्गमङ्गलाम् ।। ८७ ।।
तां विलोक्यानवद्याङ्गीं पर्याप्तेन्दुशतद्युतिम् ।
सीतेयमिति विज्ञाय हृष्टः कपिरचिन्तयत् ।। ८८ ॥
लावण्येन्दुमहोरूपमहोकान्तिसुखी तनुः ।
इयं सा मन्मथमयी वरं रामस्य वल्लभा । ८९ ॥
अथवा राघववधूः कथमेवंविधा भवेत् ।
न श्रुताः स्त्रस्तचारित्रा रघूणां कुलयोषितः ।। ९० !!
सेयं त्रैलोक्यजयिनः प्राज्यसाम्राज्यदेवता ।
मूर्ता रतिपतेः शक्तिः सक्ता रावणवेश्मनि ॥ ९१ ।।
इति निश्चित्य मनसा पौलस्त्यान्तःपुराङ्गनाः ।
मारुतिर्लघुसंचारिर्द्रष्टुमन्याः समुद्ययौ ॥ ९२ ।।
विचित्रभक्ष्यभोज्यार्थपानकामवसेविते ।
आस्तीर्णहेममाणिक्यस्तम्भमृङ्गारभाजने ॥ ९३ ॥
कल्पपादपपुष्पाढ्ये नाभिकर्पूरधूपिते ।
चचार मारुतिः पश्यन्मन्दिरे मन्दिरे श्रियम् ॥ १४ ॥
तेषु तेष्वथ देशेषु स राममहिषीं शनैः ।
विचिन्त्याचिन्तयत्क्षिप्रं निष्फलोद्योगदुःखितः ॥ ९५ ।।
अहो नु हेलयावाप्तः कियान्किल्बिषसंचयः ।
मया विवसनाः स्पष्टं पश्यता परयोपितः ।। ९६ ॥
अनिच्छयैव सुकृतं दुष्कृतं वा पुराकृतैः ।
कर्मानुबन्धवैचित्रैः जन्तूनां जातु जायते ॥ १७ ॥
संकल्पेनाप्यसंस्पृष्टा योपितो ब्रह्मचारिणः ।
कथं ममापि निर्वस्त्रपरस्त्रीदर्शनोद्यमः ॥ ९८ ॥


१. 'ण्वाद' शा०. २. 'नून' शा.. २१