पृष्ठम्:रामायणमञ्जरी.pdf/२५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४२
काव्यमाला।


उन्मूलिता हि मर्यादाः प्रच्छन्नच्छिन्नपौरुषाः ।
सद्वृत्तपरिपन्थिन्यो जयन्ति विधिवामताः ॥ ९९ ॥
अथवा चेतसा सत्यं निःसङ्गेन मयाङ्गनाः।
दृष्टा विधातृवैचित्र्यमयःकनकपुत्रिकाः ॥ १०० !!
न मनो म्लानिमातङ्कः कश्चिन्मे शीलविप्लवः ।
शुभाशुभविचेष्टासु प्रमाणं देहिनां मनः ॥ १०१ ॥
सप्रासादगृहोद्याना दृष्टेयं निखिला पुरी ।
न तु दृष्टा जनकजा मूढेनैव मयात्मधीः ॥ १०२ ॥
इयमुद्योगशक्तिर्भे दुराशेवानुतापिनी ।
असाधुजनसेवेव वत निष्फलतां गता ॥ १०३ ॥
न भवन्ति फलावाप्तिलप्तक्लेशाः समुद्यमाः ।
उत्साहविमुखे नित्यमप्राप्ते स्पष्टतां विधौ ॥ १०४ ।।
सत्कर्मारम्भसंभारफलं हरति हेलया।
कृपावतरणे पाशच्छेदी सर्वात्मना विधिः ॥ १०५ ॥
पौरुषोत्साहयोगेऽपि याति यद्वन्ध्यतां श्रमः ।
सा गुणद्वेपिणो धातुः स्वच्छन्दप्रभविष्णुता ।। १०६ ॥
विघ्नाघ्राता महोद्योगा फलसिद्धिरनित्यता ।
विनाशप्रेक्षको लोकः कथमासाद्यते यशः ॥ १०७ ॥
आश्चर्यचर्याविपुलः कृतः केवलमुद्यमः ।
त्रपाकरः परस्याग्रे कथ्यमाना फलं विना ॥ १०८ ॥
इहाप्यदृष्ट्वा वैदेहीं वृथैवोल्लङ्घ्यसागरम् ।
किं वक्ष्याम्यबलोद्योगयोगः प्लवगपुंगवम् ॥ १०९॥
गृहीत्वायं किमायातो लम्बमानभुजद्रुमः ।
इति वक्ष्यन्ति मां सर्वे सांप्रतं हसिताननाः ॥ ११० ॥
सीता मया न दृष्टेति कालकूटोत्कटं वचः ।
श्रुत्वैव जीवितं व्यक्तं रामस्त्यक्ष्यति सानुजः ॥ १११ ॥


१. 'वीराः स्वासूयह' शा०.