पृष्ठम्:रामायणमञ्जरी.pdf/२५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४३
रामायणमञ्जरी।


कुलचूडामणौ तस्मिन्प्रयाते कीर्तिशेपताम् ।
कथं रघुकुलस्यापि जीविताशा भविष्यति ।। ११२ ॥
वरं सुहृत्क्षयोद्विग्नः सुग्रीवो मित्रवत्सलः ।
सामात्यभृत्यखजनस्तनुत्यागं करिष्यति ॥ ११३ ।।
इति सर्वक्षयं घोरं द्रष्टुं गच्छाम्यहं कथम् ।
अदृष्टेष्टवियोगस्य तपो मे नान्यदुत्तमम् ॥ ११४ ॥
विपुलक्लेशवैफल्यदुःखसंतप्तचेतसाम् ।
विधिवैमुख्यदग्धानां विवेकः श्रमवारिदः ॥ ११५ ॥
इष्टे नष्टे सुखे भ्रष्टे कष्टे निकटवर्तिनि ।
अमूढमनसां युक्तं वैराग्याभरणं तपः ॥ ११६ ॥
अस्मिन्पयोनिधेस्तीरे निनिकेतो निराश्रयः ।
हस्तादौ वा मुखादौ वा भवाम्येष गतस्पृहः ।। ११७ ॥
शरीरत्यागयोग्यैव मानम्लानिरियं मम ।
शाम्यति प्रौढमनसा स्वातस्य प्रशमाम्बुभिः ॥ ११८ ॥
अज्ञाते जानकीवृत्ते किं वृथैव हतेन मे ।
रावणेनातिसिक्तेन स्त्रीसनाथासभूमिषु ॥ ११९ ॥
अथवा विचिता नेयमशोकवनिका मया ।
रक्ताशोकवटैस्तस्यां रतिराग इव स्थितः ॥ १२० ॥
शर्वर्यां स्तोकशेषायामिति संचिन्त्य मारुतिः ।
जगामाशोकवनिका पुष्पपातोपमैः पदैः ॥ १२१ ॥
इत्यन्तःपुरपरिचयः ॥२॥
सुरान्सरामसुग्रीवान्मनसा प्रणिपत्य सः ।
वल्ली विलासिनीवृत्तललितामविशन्महीम् ।। १२२ ॥
सुजवेन ब्रज-वृक्षमञ्जरीर्वक्षसा क्षिपन् ।
हेमवृक्षरजःपुञ्जे बभूव कनकप्रभः ॥ १२३ ॥


१. 'नूनं' शा. २. दुर्य शा०.