पृष्ठम्:रामायणमञ्जरी.pdf/२५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४७
रामायणमञ्जरी।


ततः प्रपेदे प्रत्यूषसंध्यारुणरुचिः शशी ।
पाणिखापभराताम्रप्रोपितावदनद्युतिम् ॥ १६२ ॥
प्रवृत्तेष्वग्निहोत्रेषु प्रभाते ब्रह्मरक्षसाम् ।
सभ्रूभङ्ग इव व्योम्नि धूमलेखातरङ्गिते ॥ १६३ ॥ .
उदिते गगनाम्भोधिकौस्तुभे विपुलप्रभे ।
मित्रे जगत्रयीनेत्रशतपत्रविकासिनि ॥ १६४ ॥
कुमुद्वतीं परित्यज्य लक्ष्मीर्भेजे सरोजिनीम् ।
प्रायः पर्यायगामिन्यः संपदो विपदस्तथा ॥ १६५ ॥
पद्मसेवाप्रणयिनः कुमुद्वत्यां च निष्ठुराः ।
समृद्धिसचिवाश्चेरुबित्ता इव मधुव्रताः ॥ १६६ ॥
व्योम्नः श्यामा विरहिणस्तारकाझुकणावली ।
बालमित्रकरोन्सृष्टा जगामादर्शनं शनैः ॥ १६७ ॥
बभौ स्वर्णमयी लङ्का व्याप्ता वालातपश्रिया ।
कुङ्कुमोन्मृष्टगात्रेव शोणांशुकवती वधूः ॥ १६८ ॥
सुरकिंनरगन्धर्वविद्याधरमृगीदृशाम् ।
नृपप्रावोधिकैगीतैर्विजिते भृङ्गशिञ्जिते ।। १६९ ।।
क्षणं दशाननस्थानप्रारम्भक्षुमिते जने ।
सेवासंदर्शनव्यग्रसमग्रामात्यमण्डले ॥ १७० ॥
सीतां सुनिश्चितं ज्ञात्वा तरुपल्लवसंभृतः ।
पश्यन्नलक्ष्यस्तामेव कपिस्तस्थौ क्षपावधि ॥ १७१ ।।
अथाम्बरसरश्चम्बिरविबिम्बाम्बुजं शनैः ।
प्रम्लानदिननालान्ते परिश्रान्तमलम्वत ।। १७२ ।।
दीप्तिमौषधिशैलेषु तापं विरहिणीषु च ।
निक्षिप्येव जगामास्तं वित्रस्तकिरणो रविः ॥ १७३ ॥
सूर्यरत्नगृहैर्लङ्का वासरस्याशु गच्छतः ।
क्षणमंशुकसंसक्ता हस्तालम्बमिवाकरोत् ।। १७४ ।।


१. 'कुमुदल्यागनिष्टुराः' शा०.