पृष्ठम्:रामायणमञ्जरी.pdf/२५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४९
रामायणमञ्जरी।


सजृम्भारम्भनिःश्वासैः प्रेङ्खोलितनखैर्मुहुः ।
प्रदीपैर्विहितालोकः सप्रणामैरिवागतः ॥ १८८ ।।
उत्थाय पदसंरम्भश्लश्रमाल्यवरांशुकः ।
निद्राकपायनयनः क्षणं सीतामचिन्तयत् ।। १८९ ।।
स सीताचिन्तनोद्भूतं धर्तुं विषमसायकम् ।
न शशाकोत्पथारूढं मूर्खं नवमिवेश्वरः ॥ १९० ॥
सलोलहारस्रग्दामभूषणः पुष्पशेखरः ।
जगामाशोकवनिकां चूर्णमान इवाचलः ॥ १९१ ।।
तं विकोलकलवाणसखेलाहंसमालिनः ।
अनुजग्मुः प्रियतमा महोदधिमिवाध्वगाः ॥ १९२ ।।
ता हेमदीपभृङ्गारच्छन्नवेत्रकराः पुरः ।
तस्यावभुर्मेरुतटे जाता हेमलता इव ॥ १९३ ॥
जयालोकय मार्गोऽयमेते सेवासमागताः ।
इति तस्याकुलालापः ससर्प स्त्रीजनः पुरः ।। १९४ ।।
दूरादागच्छतस्तस्य कान्ताकङ्कणनिःखनम् ।
रशनानूपुरारावं तारं शुश्राव मारुतिः ॥ १९५ ॥
स ददर्श तमायान्तं योपिद्भिः परिवारितम् ।
मूर्तं मदमिवाशेषलोकधैर्यापहारिणम् ॥ १९६ ॥
स्फुटं विज्ञाय पौलस्त्यमसामान्येन तेजसा ।
धीरोऽपि मारुतिर्द्रष्टुं नाभूत्सप्रतिभः क्षणम् ॥ १९७ ॥
स तस्य त्रिदशैश्वर्यसंहाराश्चर्यकारिणः ।
तेजसा शङ्कितः क्षिप्रमभूत्पल्लवसंवृतः ।। १९८ ।।
सीतापि रावणं वीक्ष्य दिव्याभरणदीप्तिभिः ।
नीलाभ्रमिव विद्युद्भिः कुर्वाणं कपिला दिशः ।। १९९ ।।
भज्यमानेव सहसा बेपमानानुवर्षिणी ।
शीकरानिलवेगेन नलिनीय समाहता ॥ २०० ॥


१. 'हेमतटे' क-ख. २. 'सेनाः समानताः' शाक-ख.