पृष्ठम्:रामायणमञ्जरी.pdf/२५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५०
काव्यमाला।


अधोमुखीससंकोचमूरुप्रच्छादितोदरी ।
वाहुस्तम्बिकवन्धेन विनिगृह्य पयोधरौ ॥ २०१ ॥
भयशोकावमानानां तुल्यं निपतिता वशे ।
विवेश स्वमिवाकारं ह्रिया भूविवरार्थिनी ॥ २०२ ॥
सीतामालोक्य पौलस्त्यः क्षितिं दैत्यहृतामिव ।
सहसा राक्षसाकृष्टां मन्त्रहीनामिवाहुतिम् ।। २०३ ।।
दीर्घदुःखानलक्रान्तां प्राणत्यागसुखार्थिनीम् ।
रामसंगमसंकल्पैर्दूतैराश्वासितामिव ॥ २०४ ॥
उत्कण्ठाकुण्ठितधृतिर्जगाद जलदस्वनः ।
कुर्वन्नुद्याननलिनीं हंसालीं भयविह्वलाम् ॥ २०५ ॥
अद्यापि वामनयने किमस्मान्नाभिभाषसे ।
पेशले वज्रकठिनः कोऽयं ते हृदि दुर्ग्रहः ।। २०६॥
प्रसादामृतदिग्धेन मुग्धे मधुरचक्षुषा ।
विलोकयन्ति यत्कान्तास्तत्तासां चारुभूषणम् ।। २०७॥
इयं ते ललिता मूर्तिर्वीराणां धृतिहारिणी ।
त्रिजगज्जयिनः शक्तिं मूर्ती मन्ये मनोभुवः ॥ २०८ ॥
भूषणैर्भूपयात्मानं लायध्येनापि भूपितम् ।
गुणैरिवापरिम्लानं रूपं यौवनभूषितम् ॥ २०९ ।।
संभोगरहिता सुभ्रु नेयं ते शोभते तनुः ।
गुणज्ञैरपरामृष्टा सुकवेरिव भारती ॥ २१० ॥
दष्टाधरं रतिक्लान्तं विस्त्रस्तकबरीभरम् ।
सुदृशां भाति संभोगसौभाग्याभरणं वपुः ॥ २११ ॥
प्रसीद मे प्रणयिनः कुरु चारुस्मितं वचः ।
कामं कामः सकामोऽस्तु कार्मुके सफलश्रमः ॥ २१२ ॥
किं मे संदर्शनादेव तनुं तन्धि निगूहसे ।
अकामां कामिनीं सत्यं न संस्पृशति रावणः ।। २१३ ॥