पृष्ठम्:रामायणमञ्जरी.pdf/२६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५१
रामायणमञ्जरी।


त्यज भीरु भयं मा मे भव प्रीतिपराङ्मुखी ।
अयं त्वच्चरणानम्रो मौलिः क्षमां परिचुम्बति ॥ २१४ ॥
सेना सुभटहीनेव शशिहीनेव शर्वरी ।
समृद्धिस्त्यागहीनेव भोगहीना न शोभसे ॥ २१५ ॥
असंभोगपरिम्लाना वाङ्गी प्रक्षीणयौवना ।
कान्ता कस्य न दुःखाय श्वभ्रजातेव वल्लरी ॥ २१६ ॥
सौभाग्यरहिताः कान्ताः कामं कानकपुत्रिकाः ।
यदि कान्तनखोल्लेखखण्डिता न कुचस्थली ।। २१७ ॥
वैडूर्यहेमहर्म्येषु चन्द्रिकोल्लासहासिषु ।
खैरं वरासवक्षीत्रा भैज मां सुन्दरि स्वयम् ॥ २१८ ।।
सुखसख्यसारसेरा मदोद्यानमधुक्षपाः ।
न भवन्ति चिरं चारुनयने यौवनश्रियः ॥ २१९ ॥
सुखेषु यदि वैमुख्यं संभोगे यदि नादरः ।
अद्वितीयमिदं धात्रा तकिमर्थ कृतं वपुः ॥ २२० ।।
त्वां वीक्ष्य मम लोलाक्षि रोचते न वधूजनः ।
भृङ्गः कल्पलतां प्राप्य वल्लीपु रमते कथम् ॥ २२१ ॥
देवि त्रैलोक्यजयिनः श्रियं मे विश्वविश्रुताम् ।
प्रसादसुमुखी क्षिप्रं देहि यस्मै त्वमिच्छसि ॥ २२२ ।।
मद्भुजोपार्जिताशेषसाम्राज्यविजयोऽर्जितः ।
स्वजन्मपूजां भजतां जनको जनकस्तव ॥ २२३ ॥
स्त्रीविरामेण रामेण विस्मृतेन शुचिस्सिते ।
शुष्कवल्कलिना तेन क्रियते निष्फलेन किम् ॥ २२४ ।।
मतिस्ते यातु सुश्रेणि रतिलीलानुकूटताम् ।
सुरसीमन्तिनीसीम्नि क्रियतामासनग्रहः ।। २२५ ।।
विद्याधरीकरोदश्चचामरोच्चालितांगुका ।
दर्शनानुग्रहव्यग्रा भव त्रिदशयोषिताम् ॥ २२६ ॥


१. 'खगी' इति स्यात. २. 'मदिराक्षि भजस्व नाम् शा०.