पृष्ठम्:रामायणमञ्जरी.pdf/२६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५२
काव्यमाला ।


इति राक्षसराजस्य वचः श्रुत्वा मनस्विनी ।
कोपशोकानलाक्रान्ता विधाय तृणमन्तरे ॥ २२७ ॥
कुर्वाणा कुचयोरथुकणैर्मुक्तावलीमिव ।
क्षितिं निरीक्ष्यमाणैव जगाद जनकात्मजा ॥ २२८ ॥
संकल्पस्त्यज्यतामेष खदारयादरोऽस्तु ते ।
न मामर्हसि संप्राप्तुमेकपत्नीं कुलोचिताम् ॥ २२९ ॥
अहं रामस्य नान्यस्य विद्येव विदितात्मनः ।
दयिता दानशीलस्य शुद्धा कीर्तिरियोचिता ॥ २३० ॥
स्वदारहरणे ज्ञात्वा दुःखामर्षविषव्यथाम् ।
परस्त्रीहरणे बुद्धिरपशोः कस्य जायते ।। २३१॥
परदारपरामर्धकुत्सया कुत्सितात्मनाम् ।
पुरुषोत्तमरक्ता श्रीर्न करोति पदं गृहे ॥ २३२ ॥
कथं सन्तो न सन्तीह सन्तोऽपि न वदन्ति वा ।
तदुक्तं न प्रमाणं वा तव नाशाभिलापिणः ॥ २३३ ॥
जाता विध्वस्तशीलस्य निर्लजस्य प्रमादिनः ।
चारुचामरहासिन्यो न भवन्ति विभूतयः ॥ २३४ ।।
विजितं दर्पमोहाभ्यां निर्लजमजितेन्द्रियम् ।
विपदः स्वयमायान्ति वेश्या मुग्धमिवेश्वरम् ॥ २३५ ॥
भूपतेर्व्यसनासङ्गः प्रजानां क्षयलक्षणम् ।
अपर्वणि सहस्रांशोरिव राहुसमागमः ॥ २३६ ॥
निसर्गदुर्गमों मार्गः क्षत्रवर्गो निरर्गलः ।
कष्टं केनोपदिष्टोऽयमनिष्टपिशुनेव च ॥ २३७ ॥
सर्वथा रघुनाथस्य प्रतापः कोपसंभृतः ।
विचरिष्यति लङ्कायां धूमकेतुरिवोदितः ।। २३८ ॥
रामचापच्युतैर्वाणैरासन्नो रक्षसां क्षयः ।
यद्यस्ति ते सुहृत्कश्चित्प्रतीकारो विचिन्त्यताम् ॥ २३९ ॥


१. 'राजान' ख. २. 'ते' शा०.