पृष्ठम्:रामायणमञ्जरी.pdf/२६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५३
रामायणमञ्जरी।


अवश्यं त्वयि मग्नायाः पयःपङ्काशये श्रियः ।
दीर्घरामशरश्रेणी हस्तालम्बं करिष्यति ।। २४० ।।
रुचिरैरचिरायातै रामलक्ष्मणसायकैः 1
अयशःशेषतामेव प्रयास्यसि निपातितः ॥ २४१ ।।
रामबाणमये लोके दिक्षु सर्वासु सर्वतः ।
विचार्यानार्य जानीहि क्व ते रक्षा भविष्यति ॥ २४२ ॥
जन्मान्तरेषु दुर्वृत्तनरकामिच्छलेन ते ।
प्रशान्तिं रामकोपाग्निर्न हतस्यापि यास्यति ।। २४३ ॥
इति सीतावचः श्रुत्वा परुषं राक्षसेश्वरः ।
तां प्रत्युवाच निःश्वस्य कोपादाताम्रलोचनः ।। २४४ ॥
यान्ति प्रगल्भतां सान्त्वैरवमानैश्च वश्यताम् ।
स्त्रियः कुटिलचारिण्यः प्रणयस्य न भाजनम् ।। २४५ ।।
अनुकूलविरुद्धस्य प्रतिकूलाभिलापिणः ।
सर्वथा विषमः पन्थाः मन्मथस्य प्रसादिनः ॥ २४६ ॥
विमुखीष्वन्यकामासु यद्वामावधिका रुचिः ।
सा ह्यगम्याभिकामस्य कामं कामस्य बामता ॥ २४७॥
ललना परुषं ब्रूते तत्रापि प्रणयी जनः ।
अहो विरक्तसक्तस्य रागस्यानुचिता गतिः ।। २४८ ॥
नीचानां निम्नगानां च योपितां च स्वभावतः ।
धृतानामपि यत्नेन नोन्नते जायते रतिः ॥ २४१ ।।
वधार्हासि च वैदेहि मम विप्रियकारिणी ।
किं करोम्येष दुर्वृत्तस्त्वां रक्षति मनोभवः ।। २५० ॥
वचः क्रकचतुल्यं ते विपौषविषमं मनः ।
रामस्यापि कथं नाम त्वं नित्यकठिने प्रिया ।। २५१ ।।
मानं मार्ष्टि मतिं हन्ति जनयत्येव लाघवम् ।
एवंरूपः प्रयत्नोऽस्याः प्रायेणाविषये रतिः ।। २५२ ॥


१. 'वधयोग्याति' शा..