पृष्ठम्:रामायणमञ्जरी.pdf/२६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५४
काव्यमाला।


अद्याप्ययं जनः सीते त्वत्प्रसाद प्रतीक्षते ।
सद्वृत्त इव रागोऽयं सदोषेष्वपि वत्सलः ॥ २५३ ।।
सर्वथा यदि सावज्ञा न करिष्यति मे वचः ।
याते मासद्धये वध्या भविष्यसि न संशयः ॥ २५४ ॥
इति संतर्जितां सीतां सुरगन्धर्वयोषितः ।
दृष्ट्वा नेत्रौष्ठसंज्ञाभिस्तदाश्वासं प्रचक्रिरे ॥ २५५ ॥
सावदन्निर्भया शोकसंतप्ता मैरणैषिणी ।
रक्षन्ती वाससा गात्रे रक्षोदर्शनदूषणम् ॥ २५६ ॥
एवं प्रलापिनः पाप कथं जिह्वा न शीर्यते ।
परेषां दारचौरस्य दण्डाः प्राणेषु ते क्षमाः ॥ २५७ ॥
सैन्यराष्ट्रेषु दुर्गेषु स्वमित्रेषु परात्मसु ।
दुःसहो रामकोपाग्निरास्थां मिथ्यैव मा कृथाः ॥ २५८ ॥
स्तोकवासरशेषेयं तव श्रीरायुषा सह ।
स्वयं वितर सर्वस्वं न प्रेतमनुयाति तत् ॥ २५९ ॥
भविष्यति तवावश्यं रामाद्धीतस्य संयुगे ।
भुजेषु भारभूतेषु शस्त्रग्रहविडम्बना ॥ २६० ॥
त्वद्वधूर्वाप्पिसलिलैस्त्वत्संकल्पकलङ्कितम् ।
क्षालयन्तीमिवात्मानं लङ्कां द्रक्ष्यति राघवः ॥ २६१ ॥
इति ब्रुवाणां वैदेहीं कामक्रोधमयेन सः ।
संसारेणेव घोरेण चक्षुषा क्षणमैक्षत ॥ २६२ ॥
संरम्भक्षुभिता कोपकम्पव्याकुलकुण्डलम् ।
दृष्ट्वा लङ्गेश्वरं कान्ता वभाषे पुण्यमालिनी ॥ २६३ ॥
परामुखीं त्यज विभो सीतां परुपवादिनीम् ।
भजस्त्र स्वां प्रियतमां त्वत्प्रेमबहुमानिनीम् ॥ २६४ ॥


१. 'कोप' शा. २. 'निधने' शा०. ३. 'राष्ट्रार्थदुर्गेयु मित्रमन्निवरात्मसु' शा.. ४. 'वत्संपर्क' शा०,