पृष्ठम्:रामायणमञ्जरी.pdf/२६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५७
रामायणमञ्जरी।


हसत्रक्ताम्बरो मुण्डः कृप्यमाणः क्षितौ स्त्रिया ।
रथेन खरयुक्तेन रक्तस्रगनुलेपनः ।। २९१ ॥
स व्रजन्दक्षिणामाशां प्रविष्टो गोमयह्रदम् ।
काली कमलपन्नाक्षी प्रमदालोलिताम्बरा ॥ २९२ ।।
दशग्रीवं गले वद्धा दिशं याता यमाश्रिताम् ।
शिशुमारवराहोष्ट्रवाहनो राक्षसैर्वृतः ॥ २९३ ।।
सगीतवाद्यैर्नृत्यद्भिः पुनर्यातो दशाननः ।
तैलं पीत्वा सुवृत्ताभिर्हसन्तीभिश्च सर्वतः ॥ २९४ ॥
स्त्रीभिः परिवृता लङ्का सज्वालापतिताम्बुधौ ।
कुम्भकर्णादयो रक्तवसना गोमयहूदम् ।। २९५ ।।
प्रविष्टाः श्वेतशैलं तु समारूढो विभीषणः ।
प्रत्यासन्नोदयो रामः क्षयासन्नो दशाननः ।। २९६ ॥
घोरां संतर्जनामेतां तस्मान्नार्हति जानकी ।
नेत्रोरुबाहुस्पन्दश्च दक्षिणोऽस्या विलक्ष्यते ।
शुभं शाखाश्रयो नित्यं सीतां वदति वायसः ॥ २९७ ।।
इति त्रिजटास्वप्नः ॥ ६ ॥
चिन्तयन्ती तु वैदेही रामं राजीवलोचनम् ।
दुःसहं चात्मनो दुःखं प्राणत्यागोत्सुकाभवत् ।। २९८ ॥
भर्तुर्दूतैरिवागत्य किंचिदाश्वासिता शनैः ।
धृतिं लेभे जनकजा निमित्तैः शुभशंसिभिः ॥ २९.९ ॥
हनूमानिति तत्सर्वं दृष्ट्वा श्रुत्वा च संवृतः ।
अचिन्तयत्क्षणं तस्याः सतीवृत्तेन विस्मितः ।। ३०० ॥
कथं नु रात्रिशेषेऽस्मिन्भत्सितां राक्षसीगणैः ।
सीतामाश्चास्य गच्छामि रामं जीवितनिःस्पृहाम् ॥ ३०१ ।।
तूर्णमेतामसंभाप्य याते मयि यथागतम् ।
जाने जीवितमद्यैव जहाति जनकात्मजा ।। ३०२ ।।


1. 'पतिताः' शा०. २. 'विलोक्यते' शा..