पृष्ठम्:रामायणमञ्जरी.pdf/२६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५९
रामायणमञ्जरी।


कर्णामृतं तदाकर्ण्य लहसा तरलेक्षणा ।
कीर्णोत्पलदलाश्चक्रे लोलैरालोकितैर्दिशः ॥ ३१६ ॥
किमेतदिति संभ्रान्ता सत्यमित्याप्तजीवित ।
मायेयमिति सासूया मिथ्यैतदिति मूर्छिता ॥ ३१७ ।।
स्वप्नोऽयमिति सावज्ञा निद्रास्मीति च सादरा ।
अस्त्वेतदिति सोत्कण्ठा न सीता निश्चयं ययौ ॥ ३१८ ॥
हर्षशोकभयाक्रान्तमाक्रान्तं दीर्घचिन्तया ।
मनः ससंशयं तस्याश्चक्रारूढमिवाभवत् ।। ३१९ ।।
दूतः कथं रघुपतेरियतीं भूमिमागतः ।
विरुद्धस्य कथं धातुर्बुद्धिर्विपरिवर्तते ॥ ३२० ॥
विप्रलम्भवलैस्तैस्तैरसंतुष्टोऽथवा विधिः ।
दग्धं दहति दुःखेन हतमाहन्ति केवलम् ॥ ३२१ ।।
इति चिन्ताकुला तन्वी समुन्नाम्यं मुखाम्बुजम् ।
ददर्श शिंशिपास्कन्धे निभृताङ्गं प्लवंगमम् ॥ ३२२ ॥
अरिष्टसूचकः खग्ने दृश्यते यदि वानरः ।
प्रत्यक्षदर्शनादस्य न चायं स्वप्नविभ्रमः ॥ ३२३ ॥
रावणः कपिरूपोऽयं मायाशतविशारदः ।
परस्त्रियं समाहर्तुं कितवो मां समीहते ॥ ३२४ ॥
इत्यनेकविकल्पाभून्मोहनिस्पन्दलोचना ।
अवरुह्य तरुस्कन्धाद्वक्तुं तामाययौ कपिः ॥ ३२५ ॥
स तां विनीतः शनकैः प्रससर्प यथा यथा ।
तथा तथा रावणोऽयमित्याशइत जानकी ।। ३२६ ॥
सोऽव्रवीद्देवि दूतोऽहं रामस्य यशसां निधेः ।
मनोरथमिवोल्लङ्घ्य समुद्रं त्वामुपागतः ।। ३२७ ।।
त्वदनुस्मरणध्यानतत्परस्त्वत्कथाजपः ।
कुशली राघवः सीते कानने विरहव्रते ।। ३२८ ॥


१, 'भ्याम्बुजाननम् शा. २. 'ल्पोऽप'..