पृष्ठम्:रामायणमञ्जरी.pdf/२७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६१
रामायणमञ्जरी।


यद्यहं तस्य वीरस्य दयिता हृदये स्थिता ।
तत्किमद्यापि लङ्केयं न विशीर्णा सराक्षसा ॥ ३४२ ॥
दैवं प्रमाणमाश्रित्य नोद्योगे यः प्रवर्तते ।
तेन कैण्टगतच्छिद्रे घटे जलमिबोद्धृतम् ॥ ३४३ ॥
देशकालोपपन्नस्य पौरुषस्याविरोधिनः ।
अविसंवादिनी यस्माद्वाणस्येव फलोद्गतिः ॥ ३४४ ।।
अपि पौरुषमास्थाय रामः प्रक्षालयिष्यति ।
इमां पराभवम्लानिं रावणान्तःपुराश्रुभिः ॥ ३४५ ॥
इति सीतावचः श्रुत्वा बभाषे पवनात्मजः ।
जीविताशां कथं रामस्त्वां विस्मरति वल्लभाम् ॥ ३४६ ॥
भूमिशायी निराहारः स्वशरीरेऽपि निःस्पृहः ।
मुनिरेव सुसंवृत्तः किं तु रागोऽस्य वर्धते ॥ ३४७ ।।
अचिरेणैव काकुत्स्थः करिष्यति महीमिमाम् ।
पौलस्त्यगात्रैः पतितैर्गिरिदुर्गवतीमिव ।। ३४८ ।।
दशाननकीकर्षप्रौढरामशराङ्गुलिः ।
करः करालः कालस्य प्रवेक्ष्यति पुरीमिमाम् ॥ ३४९ ॥
लङ्केयं रघुनाथस्य नाद्यापि श्रुतिगोचरम् ।
गता तेन विलम्बोऽत्र मृत्योरागमनोत्सवे ।। ३५० ।।
स्कन्धपीठाधिरूढां त्वामवैवादाय खेचरः ।
राघवं लङ्घिताम्भोधिर्गच्छामि यदि मन्यसे ॥ ३५१ ।।
त्वां प्राप्य राघवः क्षिप्रं क्षपयिष्यति राक्षसात् ।
खस्थे चित्ते हि निष्पत्तिः कार्याणामुपजायते ।। ३५२ ॥
वानराणां प्रियाः शैलास्तैः समूलफलोदकैः ।
तृप्तः समाज्ञारुचिरं सानुजं विपुलाशयम् ॥ ३५३ ॥


१. 'कार्यं शतच्छिद्र शा०, २. 'नित्यं' शा०. ३. 'श्रित्व' शा०. ४. 'रा'शा.. ५. 'क्षसान्क्षि' शा. ६. 'घवः' शा.