पृष्ठम्:रामायणमञ्जरी.pdf/२७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६२
काव्यमालां ।


शपे त्वञ्चरणाभ्यां च तूर्णं द्रक्ष्यामि राघवम् ।
इति ब्रुवाणं प्लवगं प्रत्यभाषत जानकी ।। ३५४ ॥
कथं नु मुष्टिमात्रस्त्वमितो मां नेतुमर्हसि ।
श्रुत्वैतदस्यै स्वं रूपं कपिर्महददर्शयत् ।। ३५५ ।।
अवज्ञां प्रीतिवाक्येऽपि न सहन्तेऽभिमानिनः ।
प्रवर्धमानः सहसा पुनर्विन्ध्य इवोत्थितः ॥ ३५६ ॥
प्रभाव इव रामस्य विश्वव्यापी बभूव सः ।
करावलम्बनं नूनं सहे नान्यस्य जातुचित् ।। ३५७ ॥
इहैव पश्य साधो त्वं क्रियत्संतर्जितां सतीम् ।
दंष्ट्राकरालवदनः सोऽवदत्सनिशाचराम् ॥ ३५८ ॥
लङ्कां नेतुं समर्थोऽहं विकटाट्टाहालमालिनीम् । .
तमूचे मैथिली हर्षविस्मयोत्फुल्लोचना ॥ ३५९ ॥
जाने त्वां तेजसां राशिं मारुते क्षम्यतां भवान् ।
अवज्ञामन्थरं वक्तुं प्रगल्भन्ते महत्स्वपि ॥ ३६० ॥
मुग्धाः स्वभावात्प्रायेण योषितस्तरलाशयाः ।
गगनं गरुडस्येव व्रजतस्ते तरस्विनः ॥ ३६१ ॥
वेगेन धर्तुमात्मानमवला कथमुत्सहे ।
व्योम्ना प्रभञ्जनजवे मामादाय गते त्वयि ॥ ३६२ ॥
अभिद्रुतेषु रक्षःसु विद्धि मामम्बुधौ च्युताम् ।
न च मे परगात्रेपु स्पर्शो युक्तः कुलस्त्रियाः ॥ ३६३ ॥
तस्मात्त्वं गच्छ सावेगं स्वयमायातु राघवः ।
पश्य मां मलदिग्धाङ्गीं तर्जितां राक्षसीगणैः ।। ३६४ ॥
प्रियां रामस्य महिषीं दीनां स्थण्डिलशानियीम् ।
इति सीतावचः श्रुत्वा हनूमान्साश्रुलोचनः ॥ ३६५ ॥
पुनः शरीरं संक्षिप्य तामूचे शीलशालिनीम् ।
भवत्या सत्यमेवैतधुक्तमुक्तं कुलोचितम् ॥ ३६६ ॥


१, 'गोपुरान् शा०. २, त्वद्वचसां तूर्ण शा०. ३. 'भर्त्सितां' शा..