पृष्ठम्:रामायणमञ्जरी.pdf/२७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६३
रामायणमञ्जरी।


सदृशं भापसे सर्वं शीलस्याभिजनस्य च ।
तीर्णोऽब्धिर्विचिता लङ्का त्वमिहस्थावलोकिता ॥ ३६७ ॥
अभिज्ञानं तु रामाय किमादाय ब्रजाम्यहम् ।
एतदाकर्ण्य वैदेही पुनः प्रोवाच मारुतिम् ।। ३६८ ॥
वाच्यः संप्रत्ययायैव त्वया रहसि राघवः ।
विलोलमञ्जरीपुञ्जकिजल्कै रञ्जितानिले ।। ३६९ ।।
विकटे चित्रकूटस्य रम्ये मन्दाकिनीतटे ।
अहं त्वदङ्कपर्यङ्के के जलकेलिश्रमाकुला || ३७० ॥
निषण्णा त्वन्मुखाम्भोजलोललोचनषट्पदा ।
ऐषीकेनानिलजवः शक्रसूनुसहेलया ।। ३७१ ।।
नखोल्लेखविधायी मे काणः काकः कृतस्त्वया ।
अद्यापि हृदये लीना ललाटे लिखितापि च ।। ३७२ ।।
त्वया मनःशिलोल्लेखलीलातिलकमञ्जरी ।
अभिमान इवायं मे रामप्रणयसंभवः ॥ ३७३ ॥
त्वदुक्तिप्रत्ययायास्तु मणिं वेणीविभूपणम् ।
इत्युक्त्वा वेणिकामस्मै विमुच्य रुचिरं मणिम् ।। ३७४ ॥
प्रददौ वासरालोकमिव पुञ्जीकृतं निशि ।
मणेः प्रभाकस्तस्य तिरस्कृतनिशाकरः ।। ३७५ ॥
रामदर्शनयात्रायां हर्षहास इबावभौ ।
दत्त्वा मणिं कपिं सीता पुनरूचे कृताञ्जलिः ॥ ३७६ ।।
अधुना त्वत्प्रभावाङ्के रामकार्यं विवर्धते ।
हृतेति लोकविदितं त्रस्तेति स्त्रीजनोचितम् ।। ३७७ ।।
शुष्यतीति प्रलापो यः संस्थास्मीत्यतिनिष्ठुरम् ।
विस्तृतास्मीत्यनुचितं दयितास्मीति चापलम् ॥ ३७८ ।।
जीवन्तीत्यतिलज्जेयं शोकातेति किमद्भुतम् ।
अस्मिन्दुःखार्णवे मग्नां रघुनाथः कृपानिधिः ॥ ३७९ ।।


१. 'कटके शा०. २. 'मे' शा.. ३. 'भ' शा०. ४. 'भवन् शा..