पृष्ठम्:रामायणमञ्जरी.pdf/२७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६५
रामायणमञ्जरी।


बालप्रवालशालेषु रत्नतालीवनेषु च ।
सुवर्णकर्णिकारेषु भग्नेष्वनिलजन्मना ।। ३९२ ।।
किमेतदिति संभ्रान्ता विस्मयामपनिश्चलाः ।
राक्षस्यो ददृशुर्वीरं तोरणे तरणिप्रभम् ।। ३९३ ।।
विदारितोऽयं मन्दारश्छिन्ना कनककेतकी ।
चारुचामीकरमयश्च्युतश्चुतोऽयमुन्नतः ॥ ३९४ ॥
पाटितः पाटलश्चायमशोकः शकलीकृतः ।
इत्यभूद्विपुलः शब्दः क्षणदाचरयोषिताम् ॥ ३१५ ॥
ताः समभ्येत्य वैदेहीमूचुर्विकृतविग्रहाः ।
उन्मूलिततरुः कोऽयं खैरं संभाषितस्त्वया ॥ ३९६ ॥
तच्छ्रुत्वा साब्रवीनाहं जानाम्येनं तरखिनम् ।
मायाविनो गतिं वेत्ति मायी युष्मद्विधो जनः ॥ ३९७ ॥
इति ब्रुवाणां निर्भर्त्स्य सीतां नक्तंचरस्त्रियः ।
अन्तःपुरोदरगतं गत्वा रावणमूचिरे ॥ ३९८ ।।
देव संभाषिता सीता स्वैरं स्वैरेण वाङ्ग्मयैः ।
भग्नं च प्रमदोद्यानं वानरेण तरस्विना ॥ ३९९ ॥
रतिभोगप्रणयिनी सा तवात्यन्तवल्लभा ।
अशोकवनिका तेन चपलेन प्रधर्षिता ।। ४०० ॥
भ्रष्टकर्पूरतिलका विनष्टागुरुपल्लवा ।
संतर्जिता तु दुष्टेन भग्निता वाटिका शुभा ॥ ४०१ ॥
मदनाक्रान्ततिलका विमर्दच्युतचन्दना ।
अशोकाः शोकदास्तत्र निष्फला बकुलावली ॥ ४०२ ।।
त्रस्ता सर्वविहंगाली लवङ्गालीनकेसरा ।
निर्दयेन त्वया भुक्ता सुकामारीव कामिनी ।
सा तवोद्यानवसुधा लूना तेन प्रमादिना ॥ ४०३ ॥
देवी मन्दोदरी येभ्यः कर्णपूराय पल्लवम् ।