पृष्ठम्:रामायणमञ्जरी.pdf/२७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६६
काव्यमाला।


त्वदाज्ञयैव लभते तरवस्ते निपातिताः ॥ ४०४ ॥
सहकारवने भग्ने छिन्ने चन्दनकानने ।
मदनस्य न जानीमः क भविष्यति संश्रयः ॥ ४०५॥
हृतपुष्पाम्बरा तेन गाढदन्तनखक्षतैः ।
सापि कल्पतरुश्रेणी वेश्येव विवशीकृता ॥ ४०६ ॥
तेनार्दितद्विजगणा विनष्टगुणमण्डला ।
जनता कुनृपेणेव परिभूता सरोजिनी ॥ ४०७ ॥
न विसृष्टो बलवता यदि नाम स केनचित् ।
तत्कथं केलियोगस्य कपेः सा प्रभविष्णुता ॥ ४०८ ॥
वरुणेन नवीभूतः कायमस्य प्रगल्भता ।
वराकः कः कुबेरो वा शक्तिर्नास्त्येव वज्रिणः ॥ ४०९ ॥
रामेण प्रेषितो नूनं स दूतः कपिरूपधृक् ।
यत्सीतासंश्रयस्तेन रक्षितः शिशिंपातरुः ॥ ४१० ॥
स सुरो वासुरो वास्तु वानरो वा नरोऽथ वा ।
देव प्रयातु सहसा त्वत्कोपानिपतङ्गताम् ॥ ४११ ।।
खल्पोऽप्यनल्पतां याति मेघस्तोक इवाम्बरे ।
नीचावमानमलिनो मन्युर्मनसि मानिनाम् ॥ ४१२ ॥
इति तासां वचः श्रुत्वा सभ्रूभङ्गां मुखावलीम् ।
स चक्रे वक्रहोमाग्निलग्नधूमलतामिव ।। ४१३ ॥
इत्यशोकवनिकामङ्गः ॥ ८ ॥
प्रौढकोपाग्नितप्तोऽपि तूष्णीमासीद्दशाननः ।
विचारमन्थरासत्यमल्पेषु महतां रुषः ॥ ४१४ ।।
तेन मानससंभूता निर्दिष्टा रक्षसां गणाः ।
निग्रहाय कर्वीराः किंकरा राम निर्ययुः ॥ ४१५ ।।
अथाशीतिसहस्राणि गदामुद्गधारिणाम् ।
रक्षसां मेघवक्राणां चक्रुर्ग्रस्ताम्बरा दिशः ॥ ४१६ ॥


१. 'मावलीमि' शा०. २. 'र्णानां शा०.