पृष्ठम्:रामायणमञ्जरी.pdf/२७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६७
रामायणमञ्जरी।



ते गत्वा ददृशुर्घोरं प्लवंगं गिरिविग्रहम् ।
चैत्यप्रासादमारूढमदृश्यं तेजसां निधिम् ॥ ४१७ ॥
शस्त्रवीचिचया लोलं संरम्भात्समभिद्रुतम् ।
रक्षसांगणमालोक्य ननाद पवनात्मजः ॥ ४१८ ॥
तस्य शब्देन संत्रस्तस्त्रैलोक्याश्चर्यकारिणा।
नवो बभूव लङ्कायां कालहुंकारसंभ्रमः ॥ ४१९ ॥
व्यशीर्यत तदाक्रान्तः प्रासादो रत्नशेखरः ।
शकाशनिहतः क्षिप्रं रोहणादिरिवापरः ॥ ४२० ॥
निर्घोपस्तस्य लाङ्गूलसावेगास्फालनोद्भवः ।
लेभे भुवनगर्भपु सुचिराभ्यासदीर्घताम् ॥ ४२१ ॥
उत्सृष्टां राक्षसभटैः शस्त्रवृष्टिं निरन्तराम् ।
स विधूयैव जग्राह परिघं तोरणाश्रयम् ॥ ४२२ ॥
स तेन राक्षसवनं जघान घननिःस्वनः ।
क्षणाद्येनाभवद्भुमिश्छन्ना स्फारशिरःफलैः ।। ४२३ ॥
स राक्षसक्षयारम्भे जगाद निनदन्मुहुः ।
दिग्भिर्मत्ताभ्यनुमतः प्रीत्या प्रतिरवैरिव ॥ ४२४ ।।
जयत्याज्ञाहतारातिग्रामो रामः सलक्ष्मणः ।
तत्प्रसादसितच्छत्रः सुग्रीवश्च महीपतिः ।। ४२५ ।।
जगचूडामणेस्तस्य दूतोऽहं जानकीपतेः ।
रक्षःक्षयेऽसिन्विपुले प्रारम्भविजयध्वजः ॥ ४२६ ॥
न रावणसहस्रं मे समरे गणनास्पदम् ।
मद्विसृष्टाश्च सन्त्यन्ये तद्भृत्यपरमाणवः ॥ ४२७ ॥
इति तस्य वचः श्रुत्वा गगनस्थस्य राक्षसाः ।
तमदृश्यं ततश्चक्रुर्घोरेशस्त्रास्त्रवृष्टिभिः ॥ ४२८ ॥
ततः समभिपत्याशु वेगेन पवनात्मजः ।
विदधे परिघाघातैः कदनं पिशिताशिनाम् ॥ ४२९ ।।


१. 'दैव' शा०. २. 'रक्षासागर' शा०. ३. 'कम्प' शा०. ४. 'रचिएरेषु' शा.