पृष्ठम्:रामायणमञ्जरी.pdf/२७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६८
काव्यमाला।


निष्पिष्टे किंकरकुले हतशेषा निशाचराः ।
तूर्णं न्यवेदयन्गत्वा दशग्रीवाय तत्क्षणम् ।। ४३० ॥
नवावतारस्फारेण समाक्रान्तः स मन्युना ।
आदिदेश प्रहस्तस्य तनयं जम्बुमालिनम् ॥ ४३१ ॥
इति किंकरवधः ॥९॥
स विसृष्टः कपिवधे स्वामिना मानकारिणा।
स्थी कनकसंनाहः प्रययौ धन्विनां वरः ॥ ४३२ ।।
तमायान्तं समालोक्य स्थितस्तोरणशेखरे ।
हृष्टो जजृम्भे हनुमान्समरारम्भसादरः ॥ ४३३ ॥
तं जम्बुमाली निशितैर्बाह्वोरुरसि चाशुगैः ।
दूरादपूरयह्बाणैर्गिरिं सूर्य इवांशुभिः ॥ ४३४ ॥
क्रुद्धः पवनजस्तूर्णमादाय विपुलां शिलाम् ।
चिक्षेप तस्मै स च तां चिच्छेद दशभिः शरैः ॥ ४३५ ॥
हनुमान्सालमुत्पाट्य तें समभ्याद्रवज्जवात् ।
तं चाकीर्णं शरैश्चक्रे वृक्षं विक्षिप्य राक्षसः ॥ ४३६ ॥
ततः परिघमादाय घोरघोषभ्रमं युधि ।
अपातयत्कपिवरः स्यन्दनाज्जम्बुमालिनम् ॥ ४३७ ॥
परिघाघातनिष्पिष्टमलक्ष्यावयवं वपुः ।
कालसूदाहृतं तस्य श्लक्ष्णमांसमिवाभवत् ।। ४३८ ॥
श्रुत्वा प्रहस्ततनयं निष्पिष्टसरथायुधम् ।
सप्त मन्त्रिसुतान्वीरानादिदेश दशाननः ।। ४३९ ।।
इति जम्बुमालिवधः ॥ १० ॥
सप्तसप्तिप्रभास्तस्य दीप्तकङ्कटकुण्डलाः ।
ते समेत्य हैरिं चक्रुः पिङ्गं हेमशरांशुभिः ॥ ४४० ।।
वाणवृष्टिं तदुत्सृष्टां विलङ्घ्याधिकविक्रमः ।
अलातचक्रप्रतिमः क्षणं वभ्राम मारुतिः ॥ ४४१॥


१. 'सप्त' शा०. २. 'कपिं' शा..