पृष्ठम्:रामायणमञ्जरी.pdf/२७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६९
रामायणमञ्जरी।


तलाघातैर्नखैर्दन्तैः पद्भ्यामूरुजवेन च ।
हत्वा तान्मारुतिस्तीर्णमनायातानिवाकरोत् ।। ४४२ ॥
ससैन्यान्मन्त्रितनयान्हतानाकर्ण्य रावणः ।
पञ्चसेनाग्रकान्कोपादादिदेश कर्वधे ॥ ४४३ ॥
इति मन्त्रितनयवधः ॥ ११ ॥
ते विरूपाक्षयूषाक्षदुर्घरप्रघसाः समम् ।
भासकर्णश्च तं देशमाययुर्विपुलैर्वलैः ।। ४४४ ॥
अप्रमादेन योद्धव्यमित्युक्त्वा प्रभुना स्वयम् ।
ते मारुतिं समभ्येत्य चक्रुः शरमयं वपुः ।। ४४५ ॥
दुर्धरेणाधिकं वाणैराहतः कपिकुञ्जरः ।
खं समुत्पत्य सहसा पपातास्य रथे जवात् ।। ४४६ ॥
तद्गात्राभिहता क्षिप्रं साश्वसूतरथध्वजः ।
बभूव दुर्धरोऽन्येषां यमवर्त्मपुरःसरः ॥ ४४७ ॥
दुर्धरेऽभिहते वीरे पुनरुत्पतितं नमः ।
तं विरूपाक्षयूपाक्षावुत्पत्त्यामिद्रुतौ जवात् ॥ ४४८ ।।
मुद्गराभ्यां समं ताभ्यां कपिर्वक्षसि ताडितः ।
तौ समादाय बाहुभ्यां निपपात महीतले ॥ ४४९ ॥
ततः सालप्रहारेण तौ हत्वा कपिपुंगवः ।
प्रघसं भासकर्णं च वायुवेगः समाद्रवत् ॥ ४५० ॥
स ताभ्यां वीक्षितः क्षिप्रं शूलपट्टिशसायकैः ।
गिरिशृङ्गेण गुरुणा निष्पिपेष निशाचरौ ॥ ४५१ ॥
पञ्चसेनाप्रगान्वीरान्विज्ञाय युधि पातितान् ।
पौलस्त्यः स्वसुतं युद्धे श्लक्ष्णमक्षं निरैक्षत ॥ ४५२ ।।
इति दुर्धरादिवधः ॥ १२ ॥
स हेमसंनाहवृतः सैन्येन महता वृतः ।
प्रययौ ककुभः कुर्वन्ध्वजपट्टाट्टहासिनीः ॥ ४५३ ॥


१. 'भ्रममयं' शा०. २. वज्रवेगः' शा०. ३. 'युद्वदक्षमक्षं' शा०.