पृष्ठम्:रामायणमञ्जरी.pdf/२८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७१
रामायणमञ्जरी।


अल्पेऽप्यनल्पचरिता युज्यन्ते यद्भवद्विधाः ।
शत्रुलेशासहत्वं तत्स्वनयस्याभिशङ्किनः ॥ ४६६ ॥
कपेश्चिन्त्यो वधे तस्य विसृष्टाः सैन्यनायकाः ।
हतास्तेऽपि वधे सेयमद्भुताज्ञापंगल्भता ।। ४६७ ॥
दुर्धरप्रमुखा वीरा वानरेण निपातिताः ।
दैवमत्र परं मन्ये धिगास्तां पौरुषे वृथा ॥ ४६८ ॥
प्रभावे नास्ति विश्वासः शक्तिर्नूनमनिश्चिता ।
कालैन्द्रजालिकस्यास्य विचित्रं किं न दृश्यते ॥ ४६९ ।।
दैवप्रतीपं चरतस्तववैकस्य विश्रुता ।
सर्वत्राकुण्ठितोत्साहा शक्तिः स्वच्छन्दचारिणी ॥ ४७० ।।
अधुना वानरवधे त्वमेवास्मिन्प्रतिक्रिया ।
तस्यापि यत्कृतान्तस्य दंष्ट्रोन्मूलनलम्पटः ॥ ४७१ ।।
इति शासनमादाय जनकस्य सुरेन्द्रजित् ।
व्याडैश्चतुर्भिः संयुक्तं रथमारुह्य निर्ययौ ।। ४७२ ।।
तस्मिन्युद्धोद्यते विश्वप्रलयारम्भविभ्रमः ।
बभूव सर्वभूतानां भुवनाकल्पविप्लवः ।। ४७३ ।।
कालुप्यकलिले व्योम्नि ध्वान्तध्वस्तजगत्रये ।
बभूवुर्दुर्निमित्ता ये रेणुप्रावरणा दिशः ॥ ४७४ ॥
ततः क्षणमभूव्द्योम्नि युद्धं रक्षःप्लवंगयोः ।
निःसरत्सायकशिलाज्वलज्जाताग्निपिङ्गलम् ।। ४७५ ।।
अथेन्द्रजिद्भुजोत्सृष्टशरासारनिरन्तरे ।
अलग्नाङ्गश्चचारैव वीरो मारुतिरम्बरे ॥ ४७६ ।।
विशिखेषु विलक्षेषु विलक्ष्येष्विव रक्षसः ।
क्षणं ध्यात्वा जिघृक्षुस्तं वीरो ब्रह्मास्त्रमाददे ।। ४७७ ।।
प्रादुर्भूते ततस्तस्मिन्नस्रे पाशशतैः कपिः ।
बद्धः क्षितौ निपतितः कार्यशेषमचिन्तयत् ॥ ४७८ ।।


१. 'प्रगल्भते' शा० २. 'ब्यूहै' क. ३. संभ्रमः' शा०