पृष्ठम्:रामायणमञ्जरी.pdf/२८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७४
काव्यमाला।


त्रिदशैर्नास्ति मे सख्यं प्रेषितोऽहं न विष्णुना ।
उद्यानं राक्षसपतेर्दर्शनाय मया हतम् ॥ ५०५ ॥
शक्तेनापि प्रतीकार मयास्त्रं न निवारितम् ।
अस्त्रपाशविमुक्तोऽहं स्वयं त्वां द्रष्टुमागतः ।। ५०६ ॥
दूतोऽहं रघुनाथस्य जयिनो जानकीपतेः ।
सुग्रीवस्य च तत्प्रीतिप्राप्तराज्यनिजश्रियः । ५०७ ॥
कुशलं प्रीतिकुशलः स्पृष्ट्वा स्पष्टीकृताशयः ।
समादिशति देवस्त्वां सुग्रीवः सूर्यनन्दनः ।। ५०८ ॥
विस्रम्भधाम्नः सुहृदः प्रभोः सर्वप्रदस्य वा ।
मया गृहीतं रामस्य सीतान्वेषणशासनम् ॥ ५०९ ।।
तस्य देवस्य भृत्येषु मद्विधेष्वभिमानिपु ।
जीवत्लु कः स्वयं शेते कृत्वा किल्विषविप्लुषम् ॥ ५१० ॥
अहं तु सुग्रीवगिरा हनूमान्पवनात्मजः ।
सीतां विचेतुं जलधिं विलङ्घ्याप्तः पुरीमिमाम् ॥ ५११ ॥
अस्मद्विशिष्टा बहवो दिक्षु सुग्रीवशासनात् ।
चरन्ति जानकीहेतोरगम्यासु महीष्वपि ॥ ५१२ ।।
इह सीता मया दृष्टा निरुद्धा वलिना त्वया ।
च्युतेव दुनिमित्ताय तन्वी शशिकला दिवः ॥ ५१३ ॥
सदाचारनिरुद्धेषु निषिद्धेष्वास्मघातिषु ।
धीधना न निवर्तन्ते त्वद्विधाः किल कर्मसु ॥ ५१४ ॥
नयप्रणयिनी लक्ष्मीः सत्त्वप्रणयिनी धृतिः ।
कुलीनानां भवत्येव धर्मप्रणयिनी मतिः ॥ ५१५ ॥
न शीलविकला वृत्तिर्न चासत्यत्रतं वचः ।
न विभूतिर्यशःशून्या भवत्युचितचेतसाम् ।। ५१६ ॥
नेयं विराजते राजन्वजितेवामृतत्विषा ।
निशा नयोज्झिता लक्ष्मीरक्षीणतिमिरावृता ॥ ५१७ ।।